巴利語 编辑

其他形式 编辑

名詞 编辑

अण्ड n

  1. aṇḍa (蛋,卵)天城文形式

變格 编辑

梵語 编辑

其他書寫系統 编辑

詞源 编辑

源自較早期的吠陀梵語 आण्ड (āṇḍá)

發音 编辑

名詞 编辑

अण्ड (aṇḍám n

  1. (解剖學) 睪丸
  2. (解剖學) 陰囊
  3. 麝香
  4. 精液

變格 编辑

अण्ड 的陽性 a-詞幹變格
主格單數 अण्डः (aṇḍaḥ)
屬格單數 अण्डस्य (aṇḍasya)
單數 雙數 複數
主格 अण्डः (aṇḍaḥ) अण्डौ (aṇḍau) अण्डाः (aṇḍāḥ)
呼格 अण्ड (aṇḍa) अण्डौ (aṇḍau) अण्डाः (aṇḍāḥ)
賓格 अण्डम् (aṇḍam) अण्डौ (aṇḍau) अण्डान् (aṇḍān)
工具格 अण्डेन (aṇḍena) अण्डाभ्याम् (aṇḍābhyām) अण्डैः (aṇḍaiḥ)
與格 अण्डाय (aṇḍāya) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
離格 अण्डात् (aṇḍāt) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
屬格 अण्डस्य (aṇḍasya) अण्डयोः (aṇḍayoḥ) अण्डानाम् (aṇḍānām)
位格 अण्डे (aṇḍe) अण्डयोः (aṇḍayoḥ) अण्डेषु (aṇḍeṣu)
अण्ड 的中性 a-詞幹變格
主格單數 अण्डम् (aṇḍam)
屬格單數 अण्डस्य (aṇḍasya)
單數 雙數 複數
主格 अण्डम् (aṇḍam) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
呼格 अण्ड (aṇḍa) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
賓格 अण्डम् (aṇḍam) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
工具格 अण्डेन (aṇḍena) अण्डाभ्याम् (aṇḍābhyām) अण्डैः (aṇḍaiḥ)
與格 अण्डाय (aṇḍāya) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
離格 अण्डात् (aṇḍāt) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
屬格 अण्डस्य (aṇḍasya) अण्डयोः (aṇḍayoḥ) अण्डानाम् (aṇḍānām)
位格 अण्डे (aṇḍe) अण्डयोः (aṇḍayoḥ) अण्डेषु (aṇḍeṣu)

派生語彙 编辑

參考資料 编辑