梵语 编辑

其他形式 编辑

其他书写系统 编辑

词源 编辑

源自原始印度-雅利安語 *HáHtmā,源自原始印度-伊朗語 *HáHtmā,源自原始印歐語 *h₁éh₁t-mō ~ *h₁h₁t-m̥nés (呼吸,魂魄),源自*h₁eh₁t- (呼吸) +‎ *-mō。同源词包括原始日耳曼語 *ēþmô (呼吸)原始吐火羅語 *āñcäme (愿望,自我,灵魂)

发音 编辑

名词 编辑

आत्मन् (ātmánm

  1. 呼吸RV.
  2. 灵魂生命RV.AV.等)
  3. 自我自己
  4. 特性特质
  5. 的整体(VS.ŚBr.
  6. 身体
  7. 心智
  8. 宇宙的灵魂
  9. 努力L.
  10. 坚持L.
  11. 太阳L.
  12. L.
  13. 儿子L.

变格 编辑

आत्मन् (ātmán)的陽性an-詞幹變格
單數 雙數 複數
主格 आत्मा
ātmā́
आत्मानौ / आत्माना¹
ātmā́nau / ātmā́nā¹
आत्मानः
ātmā́naḥ
呼格 आत्मन्
ātmán
आत्मानौ / आत्माना¹
ā́tmānau / ā́tmānā¹
आत्मानः
ā́tmānaḥ
賓格 आत्मानम्
ātmā́nam
आत्मानौ / आत्माना¹
ātmā́nau / ātmā́nā¹
आत्मनः
ātmánaḥ
工具格 आत्मना
ātmánā
आत्मभ्याम्
ātmábhyām
आत्मभिः
ātmábhiḥ
與格 आत्मने
ātmáne
आत्मभ्याम्
ātmábhyām
आत्मभ्यः
ātmábhyaḥ
奪格 आत्मनः
ātmánaḥ
आत्मभ्याम्
ātmábhyām
आत्मभ्यः
ātmábhyaḥ
屬格 आत्मनः
ātmánaḥ
आत्मनोः
ātmánoḥ
आत्मनाम्
ātmánām
方位格 आत्मनि
ātmáni
आत्मनोः
ātmánoḥ
आत्मसु
ātmásu
備注
  • ¹吠陀

衍生词汇 编辑

代词 编辑

आत्मन् (ātmán)

  1. (自反代词) 自己 同时作主语和并出现于谓语的个体

变格 编辑

आत्मन् (ātmán)的陽性an-詞幹變格
單數 雙數 複數
主格 आत्मा
ātmā́
आत्मानौ / आत्माना¹
ātmā́nau / ātmā́nā¹
आत्मानः
ātmā́naḥ
呼格 आत्मन्
ātmán
आत्मानौ / आत्माना¹
ā́tmānau / ā́tmānā¹
आत्मानः
ā́tmānaḥ
賓格 आत्मानम्
ātmā́nam
आत्मानौ / आत्माना¹
ātmā́nau / ātmā́nā¹
आत्मनः
ātmánaḥ
工具格 आत्मना
ātmánā
आत्मभ्याम्
ātmábhyām
आत्मभिः
ātmábhiḥ
與格 आत्मने
ātmáne
आत्मभ्याम्
ātmábhyām
आत्मभ्यः
ātmábhyaḥ
奪格 आत्मनः
ātmánaḥ
आत्मभ्याम्
ātmábhyām
आत्मभ्यः
ātmábhyaḥ
屬格 आत्मनः
ātmánaḥ
आत्मनोः
ātmánoḥ
आत्मनाम्
ātmánām
方位格 आत्मनि
ātmáni
आत्मनोः
ātmánoḥ
आत्मसु
ātmásu
備注
  • ¹吠陀

借词 编辑

派生語彙 编辑

参考资料 编辑