博傑普爾語 编辑

詞源 编辑

来自梵語 आम्र (āmrá)

名詞 编辑

आम (āmm (凱提文 𑂄𑂧)

  1. 芒果

印地語 编辑

發音 编辑

詞源1 编辑

源自梵語 आम्र (āmrá)

名詞 编辑

आम (āmm (烏爾都語寫法 آم)

  1. 芒果
變格 编辑


变格


派生語彙 编辑

  • 普什圖語: ام

詞源2 编辑

借自阿拉伯語 عَامّ (ʕāmm)

形容詞 编辑

आम (ām) (烏爾都語 عام)

  1. 日常的,平常
    आम आदमीām ādmī一般人
  2. 無辜
其他寫法 编辑

詞源3 编辑

源自梵語 आम (āma)

形容詞 编辑

आम (ām) (烏爾都語 آم)

  1. 的,沒煮熟的
  2. 消化
  3. 赤裸
  4. 無辜

古典古吉拉特語 编辑

副詞 编辑

आम (āma)

  1. 因此

派生語彙 编辑

  • 古吉拉特語: આમ (āma)

梵語 编辑

詞源 编辑

源自原始印度-雅利安語 *HaHmás ← 原始印度-伊朗語 *HaHmás ← 原始印歐語 *h₂eh₃mós (沒煮熟的) ← *h₂eh₃- ()。與古希臘語 ὠμός (ōmós, 生的,粗製的,赤裸的), 古典亞美尼亞語 հում (hum, 沒煮熟的), 古愛爾蘭語 om (沒煮熟的) (參見愛爾蘭語 amh), 波斯語 خام (xâm, 生的,粗製的)同源。

發音 编辑

形容詞 编辑

आम (āmá)

    1. 沒煮熟的
    2. 成熟
    3. 赤裸
    4. 烘焙
    5. 長大

變格 编辑

आम (āma)的陽性a-詞幹變格
單數 雙數 複數
主格 आमः
āmaḥ
आमौ
āmau
आमाः / आमासः¹
āmāḥ / āmāsaḥ¹
呼格 आम
āma
आमौ
āmau
आमाः / आमासः¹
āmāḥ / āmāsaḥ¹
賓格 आमम्
āmam
आमौ
āmau
आमान्
āmān
工具格 आमेन
āmena
आमाभ्याम्
āmābhyām
आमैः / आमेभिः¹
āmaiḥ / āmebhiḥ¹
與格 आमाय
āmāya
आमाभ्याम्
āmābhyām
आमेभ्यः
āmebhyaḥ
奪格 आमात्
āmāt
आमाभ्याम्
āmābhyām
आमेभ्यः
āmebhyaḥ
屬格 आमस्य
āmasya
आमयोः
āmayoḥ
आमानाम्
āmānām
方位格 आमे
āme
आमयोः
āmayoḥ
आमेषु
āmeṣu
備注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

आम (āma)的中性a-詞幹變格
單數 雙數 複數
主格 आमम्
āmam
आमे
āme
आमानि / आमा¹
āmāni / āmā¹
呼格 आम
āma
आमे
āme
आमानि / आमा¹
āmāni / āmā¹
賓格 आमम्
āmam
आमे
āme
आमानि / आमा¹
āmāni / āmā¹
工具格 आमेन
āmena
आमाभ्याम्
āmābhyām
आमैः / आमेभिः¹
āmaiḥ / āmebhiḥ¹
與格 आमाय
āmāya
आमाभ्याम्
āmābhyām
आमेभ्यः
āmebhyaḥ
奪格 आमात्
āmāt
आमाभ्याम्
āmābhyām
आमेभ्यः
āmebhyaḥ
屬格 आमस्य
āmasya
आमयोः
āmayoḥ
आमानाम्
āmānām
方位格 आमे
āme
आमयोः
āmayoḥ
आमेषु
āmeṣu
備注
  • ¹吠陀