梵語 编辑

詞源 编辑

派生原始達羅毗荼語 *kHutt- ()[1]對照泰米爾語 குதிரை (kutirai)

名詞 编辑

घोटक (ghoṭakam (陰性 घोटकी घोटिका)

變格 编辑

घोटक (ghoṭaka)的陽性a-詞幹變格
單數 雙數 複數
主格 घोटकः
ghoṭakaḥ
घोटकौ
ghoṭakau
घोटकाः / घोटकासः¹
ghoṭakāḥ / ghoṭakāsaḥ¹
呼格 घोटक
ghoṭaka
घोटकौ
ghoṭakau
घोटकाः / घोटकासः¹
ghoṭakāḥ / ghoṭakāsaḥ¹
賓格 घोटकम्
ghoṭakam
घोटकौ
ghoṭakau
घोटकान्
ghoṭakān
工具格 घोटकेन
ghoṭakena
घोटकाभ्याम्
ghoṭakābhyām
घोटकैः / घोटकेभिः¹
ghoṭakaiḥ / ghoṭakebhiḥ¹
與格 घोटकाय
ghoṭakāya
घोटकाभ्याम्
ghoṭakābhyām
घोटकेभ्यः
ghoṭakebhyaḥ
奪格 घोटकात्
ghoṭakāt
घोटकाभ्याम्
ghoṭakābhyām
घोटकेभ्यः
ghoṭakebhyaḥ
屬格 घोटकस्य
ghoṭakasya
घोटकयोः
ghoṭakayoḥ
घोटकानाम्
ghoṭakānām
方位格 घोटके
ghoṭake
घोटकयोः
ghoṭakayoḥ
घोटकेषु
ghoṭakeṣu
備注
  • ¹吠陀

派生詞 编辑

來源 编辑

延伸閱讀 编辑