印地语 编辑

发音 编辑

名词 编辑

चुम्ब (cumbm

  1. चुंब (cumb)的另一種寫法

变格 编辑

梵语 编辑

其他書寫系統 编辑

词源 编辑

源自चुम्ब् (cumb, 親吻, 詞根) +‎ -अ (-a)

发音 编辑

名词 编辑

चुम्ब (cumbam

  1. चुम्बन (cumbana, 親吻)之同義詞

变格 编辑

चुम्ब (cumba)的陽性a-詞幹變格
單數 雙數 複數
主格 चुम्बः
cumbaḥ
चुम्बौ
cumbau
चुम्बाः / चुम्बासः¹
cumbāḥ / cumbāsaḥ¹
呼格 चुम्ब
cumba
चुम्बौ
cumbau
चुम्बाः / चुम्बासः¹
cumbāḥ / cumbāsaḥ¹
賓格 चुम्बम्
cumbam
चुम्बौ
cumbau
चुम्बान्
cumbān
工具格 चुम्बेन
cumbena
चुम्बाभ्याम्
cumbābhyām
चुम्बैः / चुम्बेभिः¹
cumbaiḥ / cumbebhiḥ¹
與格 चुम्बाय
cumbāya
चुम्बाभ्याम्
cumbābhyām
चुम्बेभ्यः
cumbebhyaḥ
奪格 चुम्बात्
cumbāt
चुम्बाभ्याम्
cumbābhyām
चुम्बेभ्यः
cumbebhyaḥ
屬格 चुम्बस्य
cumbasya
चुम्बयोः
cumbayoḥ
चुम्बानाम्
cumbānām
方位格 चुम्बे
cumbe
चुम्बयोः
cumbayoḥ
चुम्बेषु
cumbeṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 阿薩姆語: চুমা (suma)
  • 印地語: चुम्मा (cummā)
  • 旁遮普語: ਚੁੱਮਾ (cummā)
  • 羅姆語: ćumi

延伸阅读 编辑