巴利语 编辑

其他形式 编辑

名词 编辑

तथागत m

  1. tathāgata天城文形式

变格 编辑

梵语 编辑

其他形式 编辑

词源 编辑

佛教词可能借自早期佛教信众的古印度俗语,但是具体未知。无论最终源自哪个语言,这个词可能都起源于“先佛教时期”。[1]且历史上有很多词形分析,多掺杂有复杂的哲学概念。在汉语等借用该词的语言,其被分析作तथा (tathā, 那样) +‎ आगत (āgata, , 过去被动分词)。据Monier Williams,其亦可以分析作तथा (tathā) +‎ गत (gata, 走了的;走向了某种状态的)[2]巴利語 tathāgata同源。

发音 编辑

形容词 编辑

तथागत (táthāgatá)

  1. 這樣的,如此
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.27.1:
      तथागतां तां व्यथिताम् अनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।
      शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टम् इवोपजीविनः ॥
      tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām .
      śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ .
    • c. 400 BCE, Mahābhārata 2.43.7:
      तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ।
      अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥
      tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ .
      arjunaśca yamau cobhau sarve te prāhasaṃstadā .

变格 编辑

तथागत (táthāgatá)的陽性a-詞幹變格
單數 雙數 複數
主格 तथागतः
táthāgataḥ
तथागतौ
táthāgatau
तथागताः / तथागतासः¹
táthāgatāḥ / táthāgatāsaḥ¹
呼格 तथागत
táthāgata
तथागतौ
táthāgatau
तथागताः / तथागतासः¹
táthāgatāḥ / táthāgatāsaḥ¹
賓格 तथागतम्
táthāgatam
तथागतौ
táthāgatau
तथागतान्
táthāgatān
工具格 तथागतेन
táthāgatena
तथागताभ्याम्
táthāgatābhyām
तथागतैः / तथागतेभिः¹
táthāgataiḥ / táthāgatebhiḥ¹
與格 तथागताय
táthāgatāya
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
奪格 तथागतात्
táthāgatāt
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
屬格 तथागतस्य
táthāgatasya
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatānām
方位格 तथागते
táthāgate
तथागतयोः
táthāgatayoḥ
तथागतेषु
táthāgateṣu
備注
  • ¹吠陀
तथागता (táthāgatā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 तथागता
táthāgatā́
तथागते
táthāgate
तथागताः
táthāgatā́ḥ
呼格 तथागते
táthāgate
तथागते
táthāgate
तथागताः
táthāgatāḥ
賓格 तथागताम्
táthāgatā́m
तथागते
táthāgate
तथागताः
táthāgatā́ḥ
工具格 तथागतया / तथागता¹
táthāgatayā / táthāgatā́¹
तथागताभ्याम्
táthāgatā́bhyām
तथागताभिः
táthāgatā́bhiḥ
與格 तथागतायै
táthāgatā́yai
तथागताभ्याम्
táthāgatā́bhyām
तथागताभ्यः
táthāgatā́bhyaḥ
奪格 तथागतायाः
táthāgatā́yāḥ
तथागताभ्याम्
táthāgatā́bhyām
तथागताभ्यः
táthāgatā́bhyaḥ
屬格 तथागतायाः
táthāgatā́yāḥ
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatā́nām
方位格 तथागतायाम्
táthāgatā́yām
तथागतयोः
táthāgatayoḥ
तथागतासु
táthāgatā́su
備注
  • ¹吠陀
तथागत (táthāgatá)的中性a-詞幹變格
單數 雙數 複數
主格 तथागतम्
táthāgatam
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
呼格 तथागत
táthāgata
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
賓格 तथागतम्
táthāgatam
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
工具格 तथागतेन
táthāgatena
तथागताभ्याम्
táthāgatābhyām
तथागतैः / तथागतेभिः¹
táthāgataiḥ / táthāgatebhiḥ¹
與格 तथागताय
táthāgatāya
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
奪格 तथागतात्
táthāgatāt
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
屬格 तथागतस्य
táthāgatasya
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatānām
方位格 तथागते
táthāgate
तथागतयोः
táthāgatayoḥ
तथागतेषु
táthāgateṣu
備注
  • ¹吠陀

名词 编辑

तथागत (tathāgatam

  1. (佛教) 如来 佛的称呼,尤指释迦牟尼
    • Vkn 9.3:
      ननूक्तं कुलपुत्र तथागतेनाशिक्षितो न परिभवितव्य इति ।
      nanūktaṃ kulaputra tathāgatenāśikṣito na paribhavitavya iti .

变格 编辑

तथागत (tathāgata)的陽性a-詞幹變格
單數 雙數 複數
主格 तथागतः
tathāgataḥ
तथागतौ
tathāgatau
तथागताः / तथागतासः¹
tathāgatāḥ / tathāgatāsaḥ¹
呼格 तथागत
tathāgata
तथागतौ
tathāgatau
तथागताः / तथागतासः¹
tathāgatāḥ / tathāgatāsaḥ¹
賓格 तथागतम्
tathāgatam
तथागतौ
tathāgatau
तथागतान्
tathāgatān
工具格 तथागतेन
tathāgatena
तथागताभ्याम्
tathāgatābhyām
तथागतैः / तथागतेभिः¹
tathāgataiḥ / tathāgatebhiḥ¹
與格 तथागताय
tathāgatāya
तथागताभ्याम्
tathāgatābhyām
तथागतेभ्यः
tathāgatebhyaḥ
奪格 तथागतात्
tathāgatāt
तथागताभ्याम्
tathāgatābhyām
तथागतेभ्यः
tathāgatebhyaḥ
屬格 तथागतस्य
tathāgatasya
तथागतयोः
tathāgatayoḥ
तथागतानाम्
tathāgatānām
方位格 तथागते
tathāgate
तथागतयोः
tathāgatayoḥ
तथागतेषु
tathāgateṣu
備注
  • ¹吠陀

参考资料 编辑

  1. Pali Text Society (1921-1925), “tathāgata”, Pali-English Dictionary‎, London: Chipstead, 页296
  2. Monier Williams (1899), “Táthā–gata”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页433/3