प्रभाकीट

印地語 编辑

詞源 编辑

古典借詞,源自古典梵語 प्रभाकीट (prabhākīṭa)。等價於 प्रभा (prabhā) +‎ कीट (kīṭ)

發音 编辑

名詞 编辑

प्रभाकीट (prabhākīṭm[1][2][3][4][5][6]

  1. (書面罕用) 螢火蟲
    近義詞: पटबीजना (paṭbījnā)किर्मक-ए-शब-ताब (kirmak-e-śab-tāb)खद्योत (khadyot)ज्योतिरिंगण (jyotiriṅgaṇ)जुगनू (jugnū)

變格 编辑

參考資料 编辑

  1. Dāsa, Śyamāsundara, “प्रभाकीट”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.
  2. Platts, John Thompson, “prabhā-kīṭ”, in A dictionary of Urdu, classical Hindi, and English, London: William H. Allen and Company, 1884.
  3. प्रभाकीट”, in Hindi Dictionary: For the Use of Schools (in Hindi), India: Calcutta School-book and Vernacular Literature Society, 1863, page 203.
  4. Miśra, Chailabihārī, “प्रभाकीट”, in Abhinava Hindī-An̐grezī-Hindī kośa [Modern Hindi-English Dictionary], Āloka Bhāratī, 1991, page 145.
  5. Vimlesh Kumar Shastri, “प्रभाकीट”, in Hindi Samantar Kosh [Hindi parallel dictionary], India: Diamond Pocket Books (P) Limited, page 147.
  6. YCT Expert Team, “प्रभाकीट”, in अध्ययन सामग्री [Study Material] (in Hindi): YOUTH COMPETITION TIMES, page 17.

梵語 编辑

其他文字 编辑

詞源 编辑

複合詞,源自प्रभा (prabhā́, ) +‎ कीट (kīṭá, 昆蟲)

發音 编辑

名詞 编辑

प्रभाकीट (prabhākīṭam[1][2][3][4][5]

  1. (古典梵語) 螢火蟲
    近義詞: 參見Thesaurus:खद्योत
    • RājNigh 168:
      प्रभाकीटस्तु खद्योतः खज्योतिरुपसूर्यकः
      prabhākīṭastu khadyotaḥ khajyotirupasūryakaḥ
      螢火蟲khadyotakhajyotisupasūryaka

變格 编辑

प्रभाकीट (prabhākīṭa)的陽性a-詞幹變格
單數 雙數 複數
主格 प्रभाकीटः
prabhākīṭaḥ
प्रभाकीटौ
prabhākīṭau
प्रभाकीटाः / प्रभाकीटासः¹
prabhākīṭāḥ / prabhākīṭāsaḥ¹
呼格 प्रभाकीट
prabhākīṭa
प्रभाकीटौ
prabhākīṭau
प्रभाकीटाः / प्रभाकीटासः¹
prabhākīṭāḥ / prabhākīṭāsaḥ¹
賓格 प्रभाकीटम्
prabhākīṭam
प्रभाकीटौ
prabhākīṭau
प्रभाकीटान्
prabhākīṭān
工具格 प्रभाकीटेन
prabhākīṭena
प्रभाकीटाभ्याम्
prabhākīṭābhyām
प्रभाकीटैः / प्रभाकीटेभिः¹
prabhākīṭaiḥ / prabhākīṭebhiḥ¹
與格 प्रभाकीटाय
prabhākīṭāya
प्रभाकीटाभ्याम्
prabhākīṭābhyām
प्रभाकीटेभ्यः
prabhākīṭebhyaḥ
奪格 प्रभाकीटात्
prabhākīṭāt
प्रभाकीटाभ्याम्
prabhākīṭābhyām
प्रभाकीटेभ्यः
prabhākīṭebhyaḥ
屬格 प्रभाकीटस्य
prabhākīṭasya
प्रभाकीटयोः
prabhākīṭayoḥ
प्रभाकीटानाम्
prabhākīṭānām
方位格 प्रभाकीटे
prabhākīṭe
प्रभाकीटयोः
prabhākīṭayoḥ
प्रभाकीटेषु
prabhākīṭeṣu
備注
  • ¹吠陀

參考資料 编辑

  1. Monier Williams (1899), “प्रभाकीट”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页684, 卷1
  2. Apte, Vaman Shivram (1890), “प्रभा-कीट”, The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, 页1098
  3. Hellwig, Oliver (2010-2024), “prabhākīṭa”, DCS - The Digital Corpus of Sanskrit, Berlin, Germany。
  4. Borooah, Anundoram, “प्रभाकीट” in A Practical English-Sanskrit Dictionary: Falsification to Oyster. With a supplementary treatise on higher Sanskrit grammar, India: Saraswati Press, 1879, page 609.
  5. Purandare, Nārāyaṇaśarmā Viṭṭhala; Naraharipaṇḍita, “प्रभाकीट”, in Dhanvantarīyanighaṇṭu [Dhanavantari's glossary], India: Ānandāśramaviśvastaiḥ, 1986, page 86.