印地語 编辑

詞源 编辑

古典借詞,源自梵語 भक्ति (bhakti)

發音 编辑

名詞 编辑

भक्ति (bhaktif (烏爾都語寫法 بھکتی)

  1. 忠貞
  2. 忠實忠誠
  3. 崇敬
  4. 虔誠

變格 编辑

相關詞彙 编辑

拓展閱讀 编辑

梵語 编辑

其他字體 编辑

詞源 编辑

源自भज् (bhaj, 分開,分配,分發, 詞根) +‎ -ति (-ti)

發音 编辑

名詞 编辑

भक्ति (bhaktíf

  1. 分配分隔
    क्षेत्रभक्ति (kṣetra-bhakti, 分田)
    भङ्गीभक्ति (bhaṅgī-bhakti)
  2. 部分
  3. सामन् (sāman)的下分,也稱作विधि (vidhi)
  4. 條紋
  5. भक्त्या (bhaktyā)भक्तितस् (bhakti-tas, 連續)
  6. (複合詞末尾) 作為……的部分
    अज्भक्तेः (ajbhakteḥ, 在元音的部分)
  7. 屬性
  8. (易患某疾病的)體質
  9. 信愛虔誠巴克蒂
  10. (+ 方位格、屬格或位於複合詞末尾) 相信崇敬崇拜忠誠
  11. भङ्गि (bhaṅgi)भुक्ति (bhukti) 的常見誤讀

變格 编辑

भक्ति (bhaktí)的陰性i-詞幹變格
單數 雙數 複數
主格 भक्तिः
bhaktíḥ
भक्ती
bhaktī́
भक्तयः
bhaktáyaḥ
呼格 भक्ते
bhákte
भक्ती
bháktī
भक्तयः
bháktayaḥ
賓格 भक्तिम्
bhaktím
भक्ती
bhaktī́
भक्तीः
bhaktī́ḥ
工具格 भक्त्या
bhaktyā̀
भक्तिभ्याम्
bhaktíbhyām
भक्तिभिः
bhaktíbhiḥ
與格 भक्तये / भक्त्ये¹ / भक्त्यै²
bhaktáye / bhaktyè¹ / bhaktyaì²
भक्तिभ्याम्
bhaktíbhyām
भक्तिभ्यः
bhaktíbhyaḥ
奪格 भक्तेः / भक्त्याः²
bhaktéḥ / bhaktyā̀ḥ²
भक्तिभ्याम्
bhaktíbhyām
भक्तिभ्यः
bhaktíbhyaḥ
屬格 भक्तेः / भक्त्याः²
bhaktéḥ / bhaktyā̀ḥ²
भक्त्योः
bhaktyóḥ
भक्तीनाम्
bhaktīnā́m
方位格 भक्तौ / भक्त्याम्²
bhaktaú / bhaktyā̀m²
भक्त्योः
bhaktyóḥ
भक्तिषु
bhaktíṣu
備注
  • ¹較不常見
  • ²晚期梵語

派生語彙 编辑

拓展閱讀 编辑