印地語 编辑

發音 编辑

名詞 编辑

भूकम्प (bhūkampm

  1. भूकंप (bhūkamp)的另一種拼寫法

變格 编辑

尼泊爾語 编辑

發音 编辑

名詞 编辑

भूकम्प (bhūkampa)

  1. 地震

參見 编辑

梵語 编辑

其他字體 编辑

詞源 编辑

源自भू (bhū́, 地,土) +‎ कम्प (kampa, 顫抖)

發音 编辑

名詞 编辑

भूकम्प (bhū́kampam

  1. 地震

變格 编辑

भूकम्प (bhū́kampa)的陽性a-詞幹變格
單數 雙數 複數
主格 भूकम्पः
bhū́kampaḥ
भूकम्पौ
bhū́kampau
भूकम्पाः / भूकम्पासः¹
bhū́kampāḥ / bhū́kampāsaḥ¹
呼格 भूकम्प
bhū́kampa
भूकम्पौ
bhū́kampau
भूकम्पाः / भूकम्पासः¹
bhū́kampāḥ / bhū́kampāsaḥ¹
賓格 भूकम्पम्
bhū́kampam
भूकम्पौ
bhū́kampau
भूकम्पान्
bhū́kampān
工具格 भूकम्पेन
bhū́kampena
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पैः / भूकम्पेभिः¹
bhū́kampaiḥ / bhū́kampebhiḥ¹
與格 भूकम्पाय
bhū́kampāya
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पेभ्यः
bhū́kampebhyaḥ
奪格 भूकम्पात्
bhū́kampāt
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पेभ्यः
bhū́kampebhyaḥ
屬格 भूकम्पस्य
bhū́kampasya
भूकम्पयोः
bhū́kampayoḥ
भूकम्पानाम्
bhū́kampānām
方位格 भूकम्पे
bhū́kampe
भूकम्पयोः
bhū́kampayoḥ
भूकम्पेषु
bhū́kampeṣu
備注
  • ¹吠陀

參考資料 编辑