梵语 编辑

词源 编辑

मूष् (mūṣ, 老鼠) +‎ -क (-ka, 指小後綴),將人睪丸的形狀與老鼠相比,源自原始印度-伊朗語 *múHs,源自原始印歐語 *muh₂s (老鼠)[1]

发音 编辑

名词 编辑

मुष्क (muṣkám

  1. 睪丸陰囊

变格 编辑

मुष्क (muṣká)的陽性a-詞幹變格
單數 雙數 複數
主格 मुष्कः
muṣkáḥ
मुष्कौ
muṣkaú
मुष्काः / मुष्कासः¹
muṣkā́ḥ / muṣkā́saḥ¹
呼格 मुष्क
múṣka
मुष्कौ
múṣkau
मुष्काः / मुष्कासः¹
múṣkāḥ / múṣkāsaḥ¹
賓格 मुष्कम्
muṣkám
मुष्कौ
muṣkaú
मुष्कान्
muṣkā́n
工具格 मुष्केण
muṣkéṇa
मुष्काभ्याम्
muṣkā́bhyām
मुष्कैः / मुष्केभिः¹
muṣkaíḥ / muṣkébhiḥ¹
與格 मुष्काय
muṣkā́ya
मुष्काभ्याम्
muṣkā́bhyām
मुष्केभ्यः
muṣkébhyaḥ
奪格 मुष्कात्
muṣkā́t
मुष्काभ्याम्
muṣkā́bhyām
मुष्केभ्यः
muṣkébhyaḥ
屬格 मुष्कस्य
muṣkásya
मुष्कयोः
muṣkáyoḥ
मुष्काणाम्
muṣkā́ṇām
方位格 मुष्के
muṣké
मुष्कयोः
muṣkáyoḥ
मुष्केषु
muṣkéṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 達爾德語:
    • 卡拉什語: muṣk
  • 中古波斯語: mwšk' (mušk)
  • 古典亞美尼亞語: մուշկ (mušk) (經由伊朗語支傳入)
  • 泰盧固語: ముష్కము (muṣkamu)

参考资料 编辑

  1. Webster's New World College Dictionary, Wiley Publishing, Inc., Cleveland, Ohio.