युष्मद्

梵語 编辑

代詞 编辑

युष्मद् (yuṣmad)

  1. 代表聽者的人稱代詞。

變格 编辑

  एकवचन द्विवचन बहुवचन
त्वम् युवाम् यूयम्
त्वाम्,त्वा युवाम्,वाम् युष्मान्,वः
त्वया युवाभ्याम् युष्माभिः
तुभ्यम्,ते युवाभ्याम्,वाम् युष्मभ्यम्,वः
त्वत् युवाभ्याम् युष्मत्
तव,ते युवयोः,वाम् युष्माकम्,वः
त्वयि युवयोः युष्मासु