梵语 编辑

其他文字 编辑

词源 编辑

源自原始印度-雅利安語 *Hrudʰrás,源自原始印度-伊朗語 *Hrudʰrás,源自原始印歐語 *h₁rudʰrós (紅色),源自*h₁rewdʰ- (紅色)。與阿維斯陀語 𐬭𐬀𐬊𐬌𐬜𐬌𐬙𐬀- (raoiδita-)古希臘語 ἐρυθρός (eruthrós)拉丁語 ruber吐火羅語A rtär吐火羅語B ratre教會斯拉夫語 рудъ (rudŭ)立陶宛語 raúdas古英語 rēad英語 red)同源。

原本應作 *rudhrá,插入 -i- 是受रुधिक्रा (rudhikrā́)的影響。

发音 编辑

形容词 编辑

रुधिर (rudhirá)

  1. 紅色的,血色

变格 编辑

रुधिर (rudhirá)的陽性a-詞幹變格
單數 雙數 複數
主格 रुधिरः
rudhiráḥ
रुधिरौ
rudhiraú
रुधिराः / रुधिरासः¹
rudhirā́ḥ / rudhirā́saḥ¹
呼格 रुधिर
rúdhira
रुधिरौ
rúdhirau
रुधिराः / रुधिरासः¹
rúdhirāḥ / rúdhirāsaḥ¹
賓格 रुधिरम्
rudhirám
रुधिरौ
rudhiraú
रुधिरान्
rudhirā́n
工具格 रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
與格 रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
奪格 रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
屬格 रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
備注
  • ¹吠陀
रुधिरा (rudhirā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 रुधिरा
rudhirā́
रुधिरे
rudhiré
रुधिराः
rudhirā́ḥ
呼格 रुधिरे
rúdhire
रुधिरे
rúdhire
रुधिराः
rúdhirāḥ
賓格 रुधिराम्
rudhirā́m
रुधिरे
rudhiré
रुधिराः
rudhirā́ḥ
工具格 रुधिरया / रुधिरा¹
rudhiráyā / rudhirā́¹
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभिः
rudhirā́bhiḥ
與格 रुधिरायै
rudhirā́yai
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभ्यः
rudhirā́bhyaḥ
奪格 रुधिरायाः
rudhirā́yāḥ
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभ्यः
rudhirā́bhyaḥ
屬格 रुधिरायाः
rudhirā́yāḥ
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरायाम्
rudhirā́yām
रुधिरयोः
rudhiráyoḥ
रुधिरासु
rudhirā́su
備注
  • ¹吠陀
रुधिर (rudhirá)的中性a-詞幹變格
單數 雙數 複數
主格 रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
呼格 रुधिर
rúdhira
रुधिरे
rúdhire
रुधिराणि / रुधिरा¹
rúdhirāṇi / rúdhirā¹
賓格 रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
工具格 रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
與格 रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
奪格 रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
屬格 रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
備注
  • ¹吠陀

衍生词汇 编辑

名词 编辑

रुधिर (rudhirám

  1. 火星
  2. 一種寶石(對比रुधिराख्य (rudhirā*khya)

变格 编辑

रुधिर (rudhirá)的陽性a-詞幹變格
單數 雙數 複數
主格 रुधिरः
rudhiráḥ
रुधिरौ
rudhiraú
रुधिराः / रुधिरासः¹
rudhirā́ḥ / rudhirā́saḥ¹
呼格 रुधिर
rúdhira
रुधिरौ
rúdhirau
रुधिराः / रुधिरासः¹
rúdhirāḥ / rúdhirāsaḥ¹
賓格 रुधिरम्
rudhirám
रुधिरौ
rudhiraú
रुधिरान्
rudhirā́n
工具格 रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
與格 रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
奪格 रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
屬格 रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
備注
  • ¹吠陀

名词 编辑

रुधिर (rudhirán

  1. 番紅花
  2. 城市名

变格 编辑

रुधिर (rudhirá)的中性a-詞幹變格
單數 雙數 複數
主格 रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
呼格 रुधिर
rúdhira
रुधिरे
rúdhire
रुधिराणि / रुधिरा¹
rúdhirāṇi / rúdhirā¹
賓格 रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
工具格 रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
與格 रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
奪格 रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
屬格 रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 泰盧固語: రుధిరము (rudhiramu) (學術化借詞)
  • 泰米爾語: உதிரம் (utiram) (學術化借詞)

参考资料 编辑