印地語 编辑

發音 编辑

名詞 编辑

लण्ड (laṇḍm

  1. लंड (laṇḍ)的另一種拼寫法

變格 编辑

梵語 编辑

其他形式 编辑

其他書寫系統 编辑

詞源 编辑

可能與 लङ्ग (laṅga, 聯合)阿輸迦普拉克里特語 *𑀮𑀡𑁆𑀟 (*laṇḍa, 陰莖) 有關。

發音 编辑

名詞 编辑

लण्ड (laṇḍan

  1. 糞便

變格 编辑

लण्ड (laṇḍa)的中性a-詞幹變格
單數 雙數 複數
主格 लण्डम्
laṇḍam
लण्डे
laṇḍe
लण्डानि / लण्डा¹
laṇḍāni / laṇḍā¹
呼格 लण्ड
laṇḍa
लण्डे
laṇḍe
लण्डानि / लण्डा¹
laṇḍāni / laṇḍā¹
賓格 लण्डम्
laṇḍam
लण्डे
laṇḍe
लण्डानि / लण्डा¹
laṇḍāni / laṇḍā¹
工具格 लण्डेन
laṇḍena
लण्डाभ्याम्
laṇḍābhyām
लण्डैः / लण्डेभिः¹
laṇḍaiḥ / laṇḍebhiḥ¹
與格 लण्डाय
laṇḍāya
लण्डाभ्याम्
laṇḍābhyām
लण्डेभ्यः
laṇḍebhyaḥ
奪格 लण्डात्
laṇḍāt
लण्डाभ्याम्
laṇḍābhyām
लण्डेभ्यः
laṇḍebhyaḥ
屬格 लण्डस्य
laṇḍasya
लण्डयोः
laṇḍayoḥ
लण्डानाम्
laṇḍānām
方位格 लण्डे
laṇḍe
लण्डयोः
laṇḍayoḥ
लण्डेषु
laṇḍeṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 印地語: लंड (laṇḍ) (學術化借詞)

延伸閱讀 编辑