印地語

编辑

詞源

编辑

古典借詞,源自梵語 अग्नि (agni)आग (āg)同源對似詞。最早形式是古印地語 अग्नि (agni)

發音

编辑

專有名詞

编辑

अग्नि (agnim (烏爾都語寫法 اگنی)

  1. (印度教) 阿耆尼

變格

编辑

名詞

编辑

अग्नि (agnif (烏爾都語寫法 اگنی)

  1. (正式)
    近義詞:आग (āg)आतिश (ātiś)

變格

编辑

馬拉地語

编辑

其他寫法

编辑

詞源

编辑

借自梵語 अग्नि (agni)आग (āg)同源對似詞。對比上古馬拉地語 𑘀𑘐𑘿𑘡 (agna), 𑘀𑘐𑘿𑘡𑘲 (agnī), 𑘀𑘕𑘿𑘗𑘲 (ajñī)

專有名詞

编辑

अग्नि (agnim

  1. (印度教) 阿耆尼

名詞

编辑

अग्नि (agnim

  1. (正式)

尼泊爾語

编辑

詞源

编辑

古典借詞,源自梵語 अग्नि (agni)

發音

编辑

專有名詞

编辑

अग्नि (agni)

  1. 阿耆尼,印度教的火神

變格

编辑
अग्नि 的變格
單數
主格 अग्नि (agni)
賓格 अग्निलाई (agnilāī)
工具格 अग्निले (agnile)
與格 अग्निलाई (agnilāī)
奪格 अग्निबाट (agnibāṭa)
屬格 अग्निको (agniko)
方位格 अग्निमा (agnimā)
注釋::
  • -को (-ko)在所接名詞不同時,會發生變化:
    • 後接名詞複數時,變為-का (-kā)
    • 後接陰性名詞時,變為-की (-kī)

名詞

编辑

अग्नि (agni)

  1. 近義詞:आगो (āgo)

變格

编辑
अग्नि 的變格
單數
主格 अग्नि (agni)
賓格 अग्निलाई (agnilāī)
工具格 अग्निले (agnile)
與格 अग्निलाई (agnilāī)
奪格 अग्निबाट (agnibāṭa)
屬格 अग्निको (agniko)
方位格 अग्निमा (agnimā)
注釋::
  • -को (-ko)在所接名詞不同時,會發生變化:
    • 後接名詞複數時,變為-का (-kā)
    • 後接陰性名詞時,變為-की (-kī)

古印地語

编辑

詞源

编辑

古典借詞,源自梵語 अग्नि (agni)

名詞

编辑

अग्नि (agnif

派生語彙

编辑
  • 印地語: अग्नि (agni)

梵語

编辑

其他字體

编辑

詞源

编辑

源自原始印度-雅利安語 *Hagníṣ原始印度-伊朗語 *Hagnís原始印歐語 *h₁n̥gʷnís。與拉丁語 ignis, 古教會斯拉夫語 огнь (ognĭ), ⱁⰳⱀⱐ (ognĭ)同源。

發音

编辑

專有名詞

编辑

अग्नि (agním

  1. 阿耆尼,印度教的火神
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.1.1
      अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं॑ ।
      होता॑रं रत्न॒धात॑मं ॥
      agnímīḷe puróhitaṃ yajñásya devámṛtvíjaṃ.
      hótāraṃ ratnadhā́tamaṃ.
      I Laud Agni, the chosen Priest, God, minister of sacrifice,
      The hotar, lavishest of wealth.

變格

编辑
陽性 i-詞幹अग्नि 的變格
單數 雙數 複數
主格 अग्निः (agníḥ) अग्नी (agnī́) अग्नयः (agnáyaḥ)
呼格 अग्ने (ágne) अग्नी (ágnī) अग्नयः (ágnayaḥ)
賓格 अग्निम् (agním) अग्नी (agnī́) अग्नीन् (agnī́n)
工具格 अग्निना (agnínā)
अग्न्या¹ (agnyā́¹)
अग्निभ्याम् (agníbhyām) अग्निभिः (agníbhiḥ)
與格 अग्नये (agnáye) अग्निभ्याम् (agníbhyām) अग्निभ्यः (agníbhyaḥ)
奪格 अग्नेः (agnéḥ) अग्निभ्याम् (agníbhyām) अग्निभ्यः (agníbhyaḥ)
屬格 अग्नेः (agnéḥ) अग्न्योः (agnyóḥ) अग्नीनाम् (agnīnā́m)
方位格 अग्नौ (agnaú)
अग्ना¹ (agnā́¹)
अग्न्योः (agnyóḥ) अग्निषु (agníṣu)
  • ¹吠陀

名詞

编辑

अग्नि (agní) 詞幹m

  1. ,祭祀用火(分三種:गार्हपत्य (gārhapatya), आहवनीय (āhavanīya), दक्षिण (dakṣiṇa)
  2. 數字
  3. 胃液
  4. 膽汁
  5. 以下幾種植物的別名:
    1. Semecarpus anacardium
    2. 白花丹,Plumbago zeylanica
    3. 紫花丹,Plumbago indica
    4. Citrus aurantifolia
  6. कातन्त्र (kātantra)語法中,以 iu 結尾的名詞詞幹的名稱

變格

编辑
陽性 i-詞幹अग्नि 的變格
單數 雙數 複數
主格 अग्निः (agníḥ) अग्नी (agnī́) अग्नयः (agnáyaḥ)
呼格 अग्ने (ágne) अग्नी (ágnī) अग्नयः (ágnayaḥ)
賓格 अग्निम् (agním) अग्नी (agnī́) अग्नीन् (agnī́n)
工具格 अग्निना (agnínā)
अग्न्या¹ (agnyā́¹)
अग्निभ्याम् (agníbhyām) अग्निभिः (agníbhiḥ)
與格 अग्नये (agnáye) अग्निभ्याम् (agníbhyām) अग्निभ्यः (agníbhyaḥ)
奪格 अग्नेः (agnéḥ) अग्निभ्याम् (agníbhyām) अग्निभ्यः (agníbhyaḥ)
屬格 अग्नेः (agnéḥ) अग्न्योः (agnyóḥ) अग्नीनाम् (agnīnā́m)
方位格 अग्नौ (agnaú)
अग्ना¹ (agnā́¹)
अग्न्योः (agnyóḥ) अग्निषु (agníṣu)
  • ¹吠陀

派生語彙

编辑

參見

编辑

參考資料

编辑