梵語 编辑

詞源 编辑

繼承自原始印度-雅利安語 *Hánkas,繼承自原始印度-伊朗語 *Hánkas,繼承自原始印歐語 *h₂énkos (曲線,彎曲)。和古希臘語 ἄγκος (ánkos)拉丁語 ancus古典亞美尼亞語 անկիւն (ankiwn, )同源。

發音 编辑

名詞 编辑

अङ्कस् (áṅkasn

  1. 曲線彎曲
    • 梨俱吠陀4.40.4d
      करतुं दधिक्रा अनु संतवीत्वत पथाम अङकांस्य अन्व आपनीफणत
      karatuṃ dadhikrā anu saṃtavītvata pathāma aṅakāṃsya anva āpanīphaṇata
      (請為本使用例添加中文翻譯)

變格 编辑

अङ्कस् (áṅkas)的中性as-詞幹變格
單數 雙數 複數
主格 अङ्कः
áṅkaḥ
अङ्कसी
áṅkasī
अङ्कांसि
áṅkāṃsi
呼格 अङ्कः
áṅkaḥ
अङ्कसी
áṅkasī
अङ्कांसि
áṅkāṃsi
賓格 अङ्कः
áṅkaḥ
अङ्कसी
áṅkasī
अङ्कांसि
áṅkāṃsi
工具格 अङ्कसा
áṅkasā
अङ्कोभ्याम्
áṅkobhyām
अङ्कोभिः
áṅkobhiḥ
與格 अङ्कसे
áṅkase
अङ्कोभ्याम्
áṅkobhyām
अङ्कोभ्यः
áṅkobhyaḥ
奪格 अङ्कसः
áṅkasaḥ
अङ्कोभ्याम्
áṅkobhyām
अङ्कोभ्यः
áṅkobhyaḥ
屬格 अङ्कसः
áṅkasaḥ
अङ्कसोः
áṅkasoḥ
अङ्कसाम्
áṅkasām
方位格 अङ्कसि
áṅkasi
अङ्कसोः
áṅkasoḥ
अङ्कःसु
áṅkaḥsu

參考資料 编辑