梵語 编辑

詞源 1 编辑

質詞 编辑

कु (ku)

  1. 出現在 kútas , kútra , kuvíd , kúha , kvá 中的代名詞素,并作為一個前綴蘊含著 deterioration(墮落), depreciation(跌落), deficiency(匱乏), want(短缺), littleness(少許), hindrance(障礙), reproach(責備), contempt(輕蔑), guilt(罪行)
  2. 最初  (ku) 可能指示 "how (strange!)"(多么(奇怪呀!))
  3. 作為一個獨立的詞  (ku) 只出現為加長形式 कू (kū́)

詞源 2 编辑

名詞 编辑

कु (kuf

  1. the earth (大地)
  2. 三角形或其他平面圖形的底邊
  3. 數字 one(一)
變格 编辑
कु 的陰性 u-詞幹變格
主格單數 कुः (kuḥ)
屬格單數 कुवाः/ कोः (kuvāḥ/ koḥ)
單數 雙數 複數
主格 कुः (kuḥ) कू () कवः (kavaḥ)
呼格 को (ko) कू () कवः (kavaḥ)
賓格 कुम् (kum) कू () कूः (kūḥ)
工具格 क्वा (kvā) कुभ्याम् (kubhyām) कुभिः (kubhiḥ)
與格 क्वै / कवे (kvai / kave) कुभ्याम् (kubhyām) कुभ्यः (kubhyaḥ)
離格 कुवाः/ कोः (kuvāḥ/ koḥ) कुभ्याम् (kubhyām) कुभ्यः (kubhyaḥ)
屬格 कुवाः/ कोः (kuvāḥ/ koḥ) क्वोः (kvoḥ) कूनाम् (kūnām)
位格 क्वाम् / कौ (kvām / kau) क्वोः (kvoḥ) कुषु (kuṣu)