कुक्कुर

尼泊爾語 编辑

發音 编辑

名詞 编辑

कुक्कुर (kukkura)

  1. कुकुर (kukura)按發音的寫法。

梵語 编辑

其他寫法 编辑

詞源 编辑

擬聲詞。對比阿輸迦普拉克里特語 *𑀓𑀼𑀢𑁆𑀢 (*kutta)

發音 编辑

名詞 编辑

कुक्कुर (kukkuram

  1. 近義詞: श्वन् (śvan)शुनक (śunaka)भषक (bhaṣaka)
  2. (粗俗) 卑鄙的男人

變格 编辑

कुक्कुर (kukkura)的陽性a-詞幹變格
單數 雙數 複數
主格 कुक्कुरः
kukkuraḥ
कुक्कुरौ
kukkurau
कुक्कुराः / कुक्कुरासः¹
kukkurāḥ / kukkurāsaḥ¹
呼格 कुक्कुर
kukkura
कुक्कुरौ
kukkurau
कुक्कुराः / कुक्कुरासः¹
kukkurāḥ / kukkurāsaḥ¹
賓格 कुक्कुरम्
kukkuram
कुक्कुरौ
kukkurau
कुक्कुरान्
kukkurān
工具格 कुक्कुरेण
kukkureṇa
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरैः / कुक्कुरेभिः¹
kukkuraiḥ / kukkurebhiḥ¹
與格 कुक्कुराय
kukkurāya
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरेभ्यः
kukkurebhyaḥ
奪格 कुक्कुरात्
kukkurāt
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरेभ्यः
kukkurebhyaḥ
屬格 कुक्कुरस्य
kukkurasya
कुक्कुरयोः
kukkurayoḥ
कुक्कुराणाम्
kukkurāṇām
方位格 कुक्कुरे
kukkure
कुक्कुरयोः
kukkurayoḥ
कुक्कुरेषु
kukkureṣu
備注
  • ¹吠陀

派生語彙 编辑

參考資料 编辑