印地語 编辑

詞源 编辑

古典借詞,源自梵語 क्षुधा (kṣudhā),最終源自原始印度-伊朗語 *ćšudʰ- (飢餓)

發音 编辑

名詞 编辑

क्षुधा (kṣudhāf (烏爾都語寫法 کْشُدَھا) (罕用正式)

  1. 飢餓胃口食慾
    近義詞: बुभुक्षा (bubhukṣā)भूख (bhūkh)

變格 编辑

參考資料 编辑

梵語 编辑

其他文字 编辑

詞源 编辑

源自 क्षुध् (kṣúdh, 飢餓),源自原始印度-伊朗語 *ćšudʰ- (飢餓)

發音 编辑

名詞 编辑

क्षुधा (kṣudhāf

  1. 飢餓
    近義詞: 參見Thesaurus:क्षुधा

變格 编辑

क्षुधा (kṣudhā)的陰性ā-詞幹變格
單數 雙數 複數
主格 क्षुधा
kṣudhā
क्षुधे
kṣudhe
क्षुधाः
kṣudhāḥ
呼格 क्षुधे
kṣudhe
क्षुधे
kṣudhe
क्षुधाः
kṣudhāḥ
賓格 क्षुधाम्
kṣudhām
क्षुधे
kṣudhe
क्षुधाः
kṣudhāḥ
工具格 क्षुधया / क्षुधा¹
kṣudhayā / kṣudhā¹
क्षुधाभ्याम्
kṣudhābhyām
क्षुधाभिः
kṣudhābhiḥ
與格 क्षुधायै
kṣudhāyai
क्षुधाभ्याम्
kṣudhābhyām
क्षुधाभ्यः
kṣudhābhyaḥ
奪格 क्षुधायाः
kṣudhāyāḥ
क्षुधाभ्याम्
kṣudhābhyām
क्षुधाभ्यः
kṣudhābhyaḥ
屬格 क्षुधायाः
kṣudhāyāḥ
क्षुधयोः
kṣudhayoḥ
क्षुधानाम्
kṣudhānām
方位格 क्षुधायाम्
kṣudhāyām
क्षुधयोः
kṣudhayoḥ
क्षुधासु
kṣudhāsu
備注
  • ¹吠陀

派生語彙 编辑

參考資料 编辑