梵語 编辑

詞源 编辑

源自原始印歐語 *gʷel- ()。與拉丁語 gula () (英語 gullet的來源), 波斯語 گلو (galu, ), 俄語 глотка (glotka), 古典亞美尼亞語 կուլ- (kul-)同源。

發音 编辑

名詞 编辑

गल (galam

  1. 脖子

變格 编辑

गल 的陽性 a-詞幹變格
主格單數 गलः (galaḥ)
屬格單數 गलस्य (galasya)
單數 雙數 複數
主格 गलः (galaḥ) गलौ (galau) गलाः (galāḥ)
呼格 गल (gala) गलौ (galau) गलाः (galāḥ)
賓格 गलम् (galam) गलौ (galau) गलान् (galān)
工具格 गलेन (galena) गलाभ्याम् (galābhyām) गलैः (galaiḥ)
與格 गलाय (galāya) गलाभ्याम् (galābhyām) गलेभ्यः (galebhyaḥ)
離格 गलात् (galāt) गलाभ्याम् (galābhyām) गलेभ्यः (galebhyaḥ)
屬格 गलस्य (galasya) गलयोः (galayoḥ) गलानाम् (galānām)
位格 गले (gale) गलयोः (galayoḥ) गलेषु (galeṣu)

派生語彙 编辑

  • 孟加拉語:গলা (gola)
  • 古吉拉特語:ગળું (gaḷũ)
  • 印地語:गला (galā)
  • 孔卡尼語:गळो (gaḷô)
  • 馬拉地語:गळा (gaḷā)
  • 旁遮普語:ਗਲਾ (galā)
  • 泰盧固語:గళము (gaḷamu)

參考資料 编辑