गुरु

印地语编辑

发音编辑

形容词编辑

गुरु (guru)

  1. 重的

名词编辑

गुरु (gurum(烏爾都語寫法 گرو‎)

  1. 木星
  2. 宗教领袖,导师
  3. 老师,教师
  4. 圣人,圣贤



梵语编辑

形容词编辑

adj. गुरु (gurú)

  1. 重的,沉的
  2. 难消化的
  3. 大的,长的
  4. 强烈的,激烈的,困难的
  5. 严重的
  6. 重要的,关键的
  7. 宝贵的,贵重的
  8. 傲慢的,自大的
  9. 尊敬的,可敬的

名词编辑

n. गुरु (gurú) (m

  1. 宗教领袖,导师
  2. 长者,受尊敬的人
  3. 老师,教师
  4. 圣贤,圣人

变格编辑

गुरु 的陽性 u-詞幹變格
主格單數 गुरुः (guruḥ)
屬格單數 गुरोः (guroḥ)
單數 雙數 複數
主格 गुरुः (guruḥ) गुरू (gurū) गुरवः (guravaḥ)
呼格 गुरो (guro) गुरू (gurū) गुरवः (guravaḥ)
賓格 गुरुम् (gurum) गुरू (gurū) गुरून् (gurūn)
工具格 गुरुणा (guruṇā) गुरुभ्याम् (gurubhyām) गुरुभिः (gurubhiḥ)
與格 गुरवे (gurave) गुरुभ्याम् (gurubhyām) गुरुभ्यः (gurubhyaḥ)
離格 गुरोः (guroḥ) गुरुभ्याम् (gurubhyām) गुरुभ्यः (gurubhyaḥ)
屬格 गुरोः (guroḥ) गुर्वोः (gurvoḥ) गुरूणाम् (gurūṇām)
位格 गुरौ (gurau) गुर्वोः (gurvoḥ) गुरुषु (guruṣu)

派生语汇编辑