參見:ज़

U+091C, ज
DEVANAGARI LETTER JA

[U+091B]
天城文
[U+091D]

跨語言 编辑

 
筆順

發音 编辑

字母 编辑

(ja)

  1. 天城文的不送氣濁硬腭塞音。

合寫 编辑


梵语

詞源1 编辑

形容詞 编辑

(ja)

  1. 出生或起源、繼承自,產生或導致自, 出生或產生在, 在……方面成長, 生活在
  2. (在副詞或形容詞之後) 出生或產生的
    अग्रज (ágra-ja)the first-born, an elder brother
    अवरज (ávara-já)of low birth, inferior, younger
    अवरज (éka-já)of low birth, inferior, younger, junior
    द्विज (dvi-já)twice-born
    निज (ni-já)innate, native
    पूर्वज (pū́rva-já)first-born, elder; born or produced before or formerly, former
    प्रथमज (prathamá-já)firstborn, a firstling
    सहज (sahá-já)born or produced together or at the same time as
    साकंज (sākaṃ-já)being born together or at the same time
  3. 準備自,制造自
  4. 屬於,聯系於,特有於
    अनूपज (anūpá-ja)growing near the water
    अन्नज (anna-ja)springing from or occasioned by food as the primitive substance
    शक्रज (śakrá-ja)Indra-born
    सार्थज (sā-rtha-ja)born or reared in a caravan, tame
變格 编辑
ज 的陽性 a-詞幹變格
主格單數 जः (jaḥ)
屬格單數 जस्य (jasya)
單數 雙數 複數
主格 जः (jaḥ) जौ (jau) जाः (jāḥ)
呼格 (ja) जौ (jau) जाः (jāḥ)
賓格 जम् (jam) जौ (jau) जान् (jān)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
與格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
離格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
屬格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)
ज 的陰性 ā-詞幹變格
主格單數 जा ()
屬格單數 जायाः (jāyāḥ)
單數 雙數 複數
主格 जा () जे (je) जाः (jāḥ)
呼格 जे (je) जे (je) जाः (jāḥ)
賓格 जाम् (jām) जे (je) जाः (jāḥ)
工具格 जया (jayā) जाभ्याम् (jābhyām) जाभिः (jābhiḥ)
與格 जायै (jāyai) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
離格 जायाः (jāyāḥ) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
屬格 जायाः (jāyāḥ) जयोः (jayoḥ) जानाम् (jānām)
位格 जायाम् (jāyām) जयोः (jayoḥ) जासु (jāsu)
ज 的中性 a-詞幹變格
主格單數 जम् (jam)
屬格單數 जस्य (jasya)
單數 雙數 複數
主格 जम् (jam) जे (je) जानि (jāni)
呼格 (ja) जे (je) जानि (jāni)
賓格 जम् (jam) जे (je) जानि (jāni)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
與格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
離格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
屬格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)

名詞 编辑

(ja) (m

  1. ……的兒子 (在複合詞中)
  2. 父親
  3. 出生
變格 编辑
ज 的陽性 a-詞幹變格
主格單數 जः (jaḥ)
屬格單數 जस्य (jasya)
單數 雙數 複數
主格 जः (jaḥ) जौ (jau) जाः (jāḥ)
呼格 (ja) जौ (jau) जाः (jāḥ)
賓格 जम् (jam) जौ (jau) जान् (jān)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
與格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
離格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
屬格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)

詞源2 编辑

形容詞 编辑

(ja)

  1. 快速的, 迅捷的
  2. 獲勝的
  3. 吃過了的
變格 编辑
ज 的陽性 a-詞幹變格
主格單數 जः (jaḥ)
屬格單數 जस्य (jasya)
單數 雙數 複數
主格 जः (jaḥ) जौ (jau) जाः (jāḥ)
呼格 (ja) जौ (jau) जाः (jāḥ)
賓格 जम् (jam) जौ (jau) जान् (jān)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
與格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
離格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
屬格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)
ज 的陰性 ā-詞幹變格
主格單數 जा ()
屬格單數 जायाः (jāyāḥ)
單數 雙數 複數
主格 जा () जे (je) जाः (jāḥ)
呼格 जे (je) जे (je) जाः (jāḥ)
賓格 जाम् (jām) जे (je) जाः (jāḥ)
工具格 जया (jayā) जाभ्याम् (jābhyām) जाभिः (jābhiḥ)
與格 जायै (jāyai) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
離格 जायाः (jāyāḥ) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
屬格 जायाः (jāyāḥ) जयोः (jayoḥ) जानाम् (jānām)
位格 जायाम् (jāyām) जयोः (jayoḥ) जासु (jāsu)
ज 的中性 a-詞幹變格
主格單數 जम् (jam)
屬格單數 जस्य (jasya)
單數 雙數 複數
主格 जम् (jam) जे (je) जानि (jāni)
呼格 (ja) जे (je) जानि (jāni)
賓格 जम् (jam) जे (je) जानि (jāni)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
與格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
離格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
屬格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)

名詞 编辑

(ja) (m

  1. 速度
  2. 享樂
  3. 光亮, 光澤
  4. 毒物
  5. पिशाच (piśāca)(“魔王,惡鬼,魔鬼,小鬼,壞蛋或窮兇極惡的人
  6. 毘濕奴
  7. 濕婆
  8. 兄嫂或弟媳
變格 编辑
ज 的陽性 a-詞幹變格
主格單數 जः (jaḥ)
屬格單數 जस्य (jasya)
單數 雙數 複數
主格 जः (jaḥ) जौ (jau) जाः (jāḥ)
呼格 (ja) जौ (jau) जाः (jāḥ)
賓格 जम् (jam) जौ (jau) जान् (jān)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
與格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
離格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
屬格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)