參見:जानु

印地語 编辑

發音 编辑

  • (德里印地語) IPA(幫助)/d͡ʒɑːn/, [d͡ʒä̃ːn̪]

詞源1 编辑

借自波斯語 جان(jân)

名詞 编辑

जान (jānf (烏爾都語寫法 جان‎)

  1. 生命靈魂
    दंगे में कई जानें गईं।
    daṅge mẽ kaī jānẽ gaī̃.
    叛亂中許多人失去生命
    近義詞: प्राण (prāṇ)आत्मा (ātmā)
  2. 活力毅力
    मैं थक गया, और अब मुझ में जान नहीं है।
    ma͠i thak gayā, aur ab mujh mẽ jān nahī̃ hai.
    我好累,累到靈魂出竅了。
    近義詞: ऊर्जा (ūrjā)शक्ति (śakti)
變格 编辑


变格


詞源2 编辑

繼承自梵語 ज्ञान (jñāna)。參見ज्ञान (gyān)

名詞 编辑

जान (jānf (烏爾都語寫法 جان‎)

  1. 知識
    मेरी जान में, ऐसा नहीं था।
    merī jān mẽ, aisā nahī̃ thā.
    以我的了解,事情並非如此。
    近義詞: ज्ञान (gyān)
變格 编辑


变格


梵語 编辑

其他字體 编辑

詞源 编辑

源自詞根जन् (jan)

發音 编辑

名詞 编辑

जान (jā́nan

  1. 出生起源出生地

變格 编辑

जान (jā́na)的中性a-詞幹變格
單數 雙數 複數
主格 जानम्
jā́nam
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
呼格 जान
jā́na
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
賓格 जानम्
jā́nam
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
工具格 जानेन
jā́nena
जानाभ्याम्
jā́nābhyām
जानैः / जानेभिः¹
jā́naiḥ / jā́nebhiḥ¹
與格 जानाय
jā́nāya
जानाभ्याम्
jā́nābhyām
जानेभ्यः
jā́nebhyaḥ
奪格 जानात्
jā́nāt
जानाभ्याम्
jā́nābhyām
जानेभ्यः
jā́nebhyaḥ
屬格 जानस्य
jā́nasya
जानयोः
jā́nayoḥ
जानानाम्
jā́nānām
方位格 जाने
jā́ne
जानयोः
jā́nayoḥ
जानेषु
jā́neṣu
備注
  • ¹吠陀

參考資料 编辑