梵語 编辑

替代文字 编辑

替代形式 编辑

詞源 编辑

源自詞根तड् (taḍ, 擊打)

發音 编辑

名詞 编辑

तडित् (taḍítf

  1. 閃電

變格 编辑

तडित् (taḍit)的陰性it-詞幹變格
單數 雙數 複數
主格 तडित्
taḍit
तडितौ
taḍitau
तडितः
taḍitaḥ
呼格 तडित्
taḍit
तडितौ
taḍitau
तडितः
taḍitaḥ
賓格 तडितम्
taḍitam
तडितौ
taḍitau
तडितः
taḍitaḥ
工具格 तडिता
taḍitā
तडिद्भ्याम्
taḍidbhyām
तडिद्भिः
taḍidbhiḥ
與格 तडिते
taḍite
तडिद्भ्याम्
taḍidbhyām
तडिद्भ्यः
taḍidbhyaḥ
奪格 तडितः
taḍitaḥ
तडिद्भ्याम्
taḍidbhyām
तडिद्भ्यः
taḍidbhyaḥ
屬格 तडितः
taḍitaḥ
तडितोः
taḍitoḥ
तडिताम्
taḍitām
方位格 तडिति
taḍiti
तडितोः
taḍitoḥ
तडित्सु
taḍitsu

派生語彙 编辑

  • 達爾德語:
    • 克什米爾語:
      阿拉伯文: ترَٛٹھ
      天城文: त्रठ (traṭh)
  • 普拉克里特諸語言: Lua错误 在Module:Parameters的第95行:Parameter 1 should be a valid language or etymology language code; the value "psu" is not valid. See WT:LOL and WT:LOL/E.
  • 印度斯坦語: (古典借詞)
    印地語: तड़ित (taṛit)
    烏爾都語: تَڑِت (taṛit)

延伸閱讀 编辑