印地语 编辑

化學元素
Cu
前:निकल (nikal) (Ni)
後:जस्ता (jastā) (Zn)

词源 编辑

借自梵語 ताम्र (tāmra)ताँबा (tāmbā)同源對似詞

发音 编辑

  • (德里印地語) IPA(幫助)/t̪ɑːm.ɾᵊ/, [t̪ä̃ːm.ɾᵊ]

名词 编辑

ताम्र (tāmram (烏爾都語寫法 تامر‎)

变格 编辑

衍生词汇 编辑

梵语 编辑

 
梵語維基百科有一篇文章關於:
維基百科 sa

其他書寫系統 编辑

词源 编辑

可能與तमस् (tamas, 陰暗,黑暗,昏暗)有關。[1]

发音 编辑

名词 编辑

ताम्र (tāmrán

变格 编辑

ताम्र (tāmrá)的中性a-詞幹變格
單數 雙數 複數
主格 ताम्रम्
tāmrám
ताम्रे
tāmré
ताम्राणि / ताम्रा¹
tāmrā́ṇi / tāmrā́¹
呼格 ताम्र
tā́mra
ताम्रे
tā́mre
ताम्राणि / ताम्रा¹
tā́mrāṇi / tā́mrā¹
賓格 ताम्रम्
tāmrám
ताम्रे
tāmré
ताम्राणि / ताम्रा¹
tāmrā́ṇi / tāmrā́¹
工具格 ताम्रेण
tāmréṇa
ताम्राभ्याम्
tāmrā́bhyām
ताम्रैः / ताम्रेभिः¹
tāmraíḥ / tāmrébhiḥ¹
與格 ताम्राय
tāmrā́ya
ताम्राभ्याम्
tāmrā́bhyām
ताम्रेभ्यः
tāmrébhyaḥ
奪格 ताम्रात्
tāmrā́t
ताम्राभ्याम्
tāmrā́bhyām
ताम्रेभ्यः
tāmrébhyaḥ
屬格 ताम्रस्य
tāmrásya
ताम्रयोः
tāmráyoḥ
ताम्राणाम्
tāmrā́ṇām
方位格 ताम्रे
tāmré
ताम्रयोः
tāmráyoḥ
ताम्रेषु
tāmréṣu
備注
  • ¹吠陀

衍生词汇 编辑

派生語彙 编辑

参见 编辑

参考资料 编辑

  1. Pokorny, Julius (1959) Indogermanisches etymologisches Wörterbuch [印歐語詞源詞典] (德語), Bern, München: Francke Verlag, 页1063-1064