印地語 编辑

 
印地語維基百科有一篇文章關於:
維基百科 hi

詞源 编辑

源自梵語 द्वीप (dvīpa)

名詞 编辑

द्वीप (dvīpm

近義詞 编辑

派生詞 编辑

梵語 编辑

其他字體 编辑

Lua错误 在Module:Labels的第621行:`data` must now be an object containing the params

名詞 编辑

द्वीप (dvīpam

  1. 半島
  2. 沙洲

變格 编辑

द्वीप 的陽性 a-詞幹變格
主格單數 द्वीपः (dvīpaḥ)
屬格單數 द्वीपस्य (dvīpasya)
單數 雙數 複數
主格 द्वीपः (dvīpaḥ) द्वीपौ (dvīpau) द्वीपाः (dvīpāḥ)
呼格 द्वीप (dvīpa) द्वीपौ (dvīpau) द्वीपाः (dvīpāḥ)
賓格 द्वीपम् (dvīpam) द्वीपौ (dvīpau) द्वीपान् (dvīpān)
工具格 द्वीपेन (dvīpena) द्वीपाभ्याम् (dvīpābhyām) द्वीपैः (dvīpaiḥ)
與格 द्वीपाय (dvīpāya) द्वीपाभ्याम् (dvīpābhyām) द्वीपेभ्यः (dvīpebhyaḥ)
離格 द्वीपात् (dvīpāt) द्वीपाभ्याम् (dvīpābhyām) द्वीपेभ्यः (dvīpebhyaḥ)
屬格 द्वीपस्य (dvīpasya) द्वीपयोः (dvīpayoḥ) द्वीपानाम् (dvīpānām)
位格 द्वीपे (dvīpe) द्वीपयोः (dvīpayoḥ) द्वीपेषु (dvīpeṣu)
द्वीप 的中性 a-詞幹變格
主格單數 द्वीपम् (dvīpam)
屬格單數 द्वीपस्य (dvīpasya)
單數 雙數 複數
主格 द्वीपम् (dvīpam) द्वीपे (dvīpe) द्वीपानि (dvīpāni)
呼格 द्वीप (dvīpa) द्वीपे (dvīpe) द्वीपानि (dvīpāni)
賓格 द्वीपम् (dvīpam) द्वीपे (dvīpe) द्वीपानि (dvīpāni)
工具格 द्वीपेन (dvīpena) द्वीपाभ्याम् (dvīpābhyām) द्वीपैः (dvīpaiḥ)
與格 द्वीपाय (dvīpāya) द्वीपाभ्याम् (dvīpābhyām) द्वीपेभ्यः (dvīpebhyaḥ)
離格 द्वीपात् (dvīpāt) द्वीपाभ्याम् (dvīpābhyām) द्वीपेभ्यः (dvīpebhyaḥ)
屬格 द्वीपस्य (dvīpasya) द्वीपयोः (dvīpayoḥ) द्वीपानाम् (dvīpānām)
位格 द्वीपे (dvīpe) द्वीपयोः (dvīpayoḥ) द्वीपेषु (dvīpeṣu)

派生語彙 编辑