參見:नादनींद

博杰普爾語 编辑

其他形式 编辑

詞源 编辑

借自梵語 नदी (nadī)

名詞 编辑

नदी (nadīf

印地語 编辑

 
印地語維基百科有一篇文章關於:
維基百科 hi
 
नदी

詞源 编辑

借自梵語 नदी (nadī)

發音 编辑

名詞 编辑

नदी (nadīf (烏爾都語寫法 ندی)

  1. बहुत देर के बाद, नदी समुद्र में गिर जाती है।
    bahut der ke bād, nadī samudra mẽ gir jātī hai.
    經過很長一段時間,河流流入大海。

變格 编辑


变格


近義詞 编辑

參考資料 编辑

馬拉地語 编辑

詞源 编辑

借自梵語 नदी (nadī)

名詞 编辑

नदी (nadīf

參考資料 编辑

  • Berntsen, Maxine, “नदी”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

尼泊爾語 编辑

詞源 编辑

借自梵語 नदी (nadī)

名詞 编辑

नदी (nadī)

巴利語 编辑

其他字體 编辑

名詞 编辑

नदी (nadīf

  1. nadī ()的天城文形。

變格 编辑

梵語 编辑

詞語 编辑

源自原始印度-雅利安語 *nadíH ← 原始印度-伊朗語 *nadíH (),可能源自原始印歐語 *ned-ih₂ ← *ned- (咆哮的) +‎ *-íh₂。與Younger Avestan 𐬀𐬥𐬀𐬌𐬜𐬍𐬨 (anaiδīm, 過河)同源。可能與古希臘語 Νέδα (Néda), 中古低地德語 Nette有關。

其他字體 编辑

發音 编辑

名詞 编辑

नदी (nadīf

  1. 流動
  2. 〉 兩種格律的名詞
  3. (語言學) 一種以 -ī 或 -ū 結尾的陰性詞幹(如नदी (nadī)自己)

變格 编辑

नदी (nadī́)的陰性ī-詞幹變格
單數 雙數 複數
主格 नदी
nadī́
नद्यौ / नदी¹
nadyaù / nadī́¹
नद्यः / नदीः¹
nadyàḥ / nadī́ḥ¹
呼格 नदि
nádi
नद्यौ / नदी¹
nádyau / nadī́¹
नद्यः / नदीः¹
nádyaḥ / nádīḥ¹
賓格 नदीम्
nadī́m
नद्यौ / नदी¹
nadyaù / nadī́¹
नदीः
nadī́ḥ
工具格 नद्या
nadyā̀
नदीभ्याम्
nadī́bhyām
नदीभिः
nadī́bhiḥ
與格 नद्यै
nadyaì
नदीभ्याम्
nadī́bhyām
नदीभ्यः
nadī́bhyaḥ
奪格 नद्याः
nadyā̀ḥ
नदीभ्याम्
nadī́bhyām
नदीभ्यः
nadī́bhyaḥ
屬格 नद्याः
nadyā̀ḥ
नद्योः
nadyòḥ
नदीनाम्
nadī́nām
方位格 नद्याम्
nadyā̀m
नद्योः
nadyòḥ
नदीषु
nadī́ṣu
備注
  • ¹吠陀

派生詞 编辑

派生語彙 编辑