博傑普爾語 编辑

詞源 编辑

来自梵語 नील (nīla)

名詞 编辑

नील (nīlm

  1. 靛蓝

印地語 编辑

詞源 编辑

源自梵語 नील (nīla)

發音 编辑

  • (德里印地語) IPA(幫助)/niːl/, [n̪iːl̪]

名詞 编辑

नील (nīlm (烏爾都語寫法 نیل)

  1. 藍色靛藍
  2. (植物) 靛藍

形容詞 编辑

नील (nīl) (烏爾都語 نیل)

  1. 藍色

參見 编辑

巴利語 编辑

其他字體 编辑

形容詞 编辑

नील (nīla)

  1. nīla的天城文形。

梵語 编辑

其他字體 编辑

發音 编辑

形容詞 编辑

नील (nīla)

  1. 暗色
    1. 靛藍
    2. 深綠
    3. 黑色

變格 编辑

नील 的陽性 a-詞幹變格
主格單數 नीलः (nīlaḥ)
屬格單數 नीलस्य (nīlasya)
單數 雙數 複數
主格 नीलः (nīlaḥ) नीलौ (nīlau) नीलाः (nīlāḥ)
呼格 नील (nīla) नीलौ (nīlau) नीलाः (nīlāḥ)
賓格 नीलम् (nīlam) नीलौ (nīlau) नीलान् (nīlān)
工具格 नीलेन (nīlena) नीलाभ्याम् (nīlābhyām) नीलैः (nīlaiḥ)
與格 नीलाय (nīlāya) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
離格 नीलात् (nīlāt) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
屬格 नीलस्य (nīlasya) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
位格 नीले (nīle) नीलयोः (nīlayoḥ) नीलेषु (nīleṣu)
नील 的陰性 ā-詞幹變格
主格單數 नीला (nīlā)
屬格單數 नीलायाः (nīlāyāḥ)
單數 雙數 複數
主格 नीला (nīlā) नीले (nīle) नीलाः (nīlāḥ)
呼格 नीले (nīle) नीले (nīle) नीलाः (nīlāḥ)
賓格 नीलाम् (nīlām) नीले (nīle) नीलाः (nīlāḥ)
工具格 नीलया (nīlayā) नीलाभ्याम् (nīlābhyām) नीलाभिः (nīlābhiḥ)
與格 नीलायै (nīlāyai) नीलाभ्याम् (nīlābhyām) नीलाभ्यः (nīlābhyaḥ)
離格 नीलायाः (nīlāyāḥ) नीलाभ्याम् (nīlābhyām) नीलाभ्यः (nīlābhyaḥ)
屬格 नीलायाः (nīlāyāḥ) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
位格 नीलायाम् (nīlāyām) नीलयोः (nīlayoḥ) नीलासु (nīlāsu)
नील 的中性 a-詞幹變格
主格單數 नीलम् (nīlam)
屬格單數 नीलस्य (nīlasya)
單數 雙數 複數
主格 नीलम् (nīlam) नीले (nīle) नीलानि (nīlāni)
呼格 नील (nīla) नीले (nīle) नीलानि (nīlāni)
賓格 नीलम् (nīlam) नीले (nīle) नीलानि (nīlāni)
工具格 नीलेन (nīlena) नीलाभ्याम् (nīlābhyām) नीलैः (nīlaiḥ)
與格 नीलाय (nīlāya) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
離格 नीलात् (nīlāt) नीलाभ्याम् (nīlābhyām) नीलेभ्यः (nīlebhyaḥ)
屬格 नीलस्य (nīlasya) नीलयोः (nīlayoḥ) नीलानाम् (nīlānām)
位格 नीले (nīle) नीलयोः (nīlayoḥ) नीलेषु (nīleṣu)

派生語彙 编辑

參考資料 编辑