印地語 编辑

詞源 编辑

借自梵語 पुत्री (putrī)

發音 编辑

  • (德里印地語) IPA(幫助)/pʊt̪.ɾiː/

名詞 编辑

पुत्री (putrīf (陽性 पुत्र,烏爾都語寫法 پتری‎)

  1. 女兒

變格 编辑

近義詞 编辑

參考資料 编辑

梵語 编辑

其他文字 编辑

詞源 编辑

源自 पुत्र (putra, 兒子) +‎ -ई (, 陰性後綴)

名詞 编辑

पुत्री (putrīf

  1. 女兒

變格 编辑

पुत्री 的陰性 ī-詞幹變格
主格單數 पुत्री (putrī)
屬格單數 पुत्र्याः (putryāḥ)
單數 雙數 複數
主格 पुत्री (putrī) पुत्र्यौ (putryau) पुत्र्यः (putryaḥ)
呼格 पुत्रि (putri) पुत्र्यौ (putryau) पुत्र्यः (putryaḥ)
賓格 पुत्रीम् (putrīm) पुत्र्यौ (putryau) पुत्रीः (putrīḥ)
工具格 पुत्र्या (putryā) पुत्रीभ्याम् (putrībhyām) पुत्रीभिः (putrībhiḥ)
與格 पुत्र्यै (putryai) पुत्रीभ्याम् (putrībhyām) पुत्रीभ्यः (putrībhyaḥ)
離格 पुत्र्याः (putryāḥ) पुत्रीभ्याम् (putrībhyām) पुत्रीभ्यः (putrībhyaḥ)
屬格 पुत्र्याः (putryāḥ) पुत्र्योः (putryoḥ) पुत्रीनाम् (putrīnām)
位格 पुत्र्याम् (putryām) पुत्र्योः (putryoḥ) पुत्रीषु (putrīṣu)

相關詞彙 编辑

派生語彙 编辑