बलीवर्द

梵語 编辑

其他形式 编辑

詞源 编辑

बली (balī, 強壯的) +‎ वर्द (varda, 公牛)的組詞,第一部分來自बल (bala, 力量) +‎ -ई (, 所有格後綴),第二部分來自一非雅利安語的底層語言

發音 编辑

名詞 编辑

बलीवर्द (balīvárdam

  1. 公牛
    近義詞: वृषभ (vṛṣabha)उक्षाण (ukṣāṇa)

變格 编辑

बलीवर्द (balīvárda)的陽性a-詞幹變格
單數 雙數 複數
主格 बलीवर्दः
balīvárdaḥ
बलीवर्दौ
balīvárdau
बलीवर्दाः / बलीवर्दासः¹
balīvárdāḥ / balīvárdāsaḥ¹
呼格 बलीवर्द
bálīvarda
बलीवर्दौ
bálīvardau
बलीवर्दाः / बलीवर्दासः¹
bálīvardāḥ / bálīvardāsaḥ¹
賓格 बलीवर्दम्
balīvárdam
बलीवर्दौ
balīvárdau
बलीवर्दान्
balīvárdān
工具格 बलीवर्देन
balīvárdena
बलीवर्दाभ्याम्
balīvárdābhyām
बलीवर्दैः / बलीवर्देभिः¹
balīvárdaiḥ / balīvárdebhiḥ¹
與格 बलीवर्दाय
balīvárdāya
बलीवर्दाभ्याम्
balīvárdābhyām
बलीवर्देभ्यः
balīvárdebhyaḥ
奪格 बलीवर्दात्
balīvárdāt
बलीवर्दाभ्याम्
balīvárdābhyām
बलीवर्देभ्यः
balīvárdebhyaḥ
屬格 बलीवर्दस्य
balīvárdasya
बलीवर्दयोः
balīvárdayoḥ
बलीवर्दानाम्
balīvárdānām
方位格 बलीवर्दे
balīvárde
बलीवर्दयोः
balīvárdayoḥ
बलीवर्देषु
balīvárdeṣu
備注
  • ¹吠陀

派生語彙 编辑

參考資料 编辑