印地語 编辑

詞源 编辑

源自波斯語 بادام(bâdâm, 杏仁)

發音 编辑

  • (德里印地語) IPA(幫助)/bɑː.d̪ɑːm/, [bäː.d̪ä̃ːm]

名詞 编辑

बादाम (bādāmm (烏爾都語寫法 بادام‎)

  1. 杏仁
    वे हरा बादाम स्वादिष्ट होंगेve harā bādām svādiṣṭ hoṅge這些綠色的杏仁應該會是好吃的吧

梵語 编辑

名詞 编辑

बादाम (bādāmam

  1. 扁桃

變格 编辑

बादाम 的陽性 a-詞幹變格
主格單數 बादामः (bādāmaḥ)
屬格單數 बादामस्य (bādāmasya)
單數 雙數 複數
主格 बादामः (bādāmaḥ) बादामौ (bādāmau) बादामाः (bādāmāḥ)
呼格 बादाम (bādāma) बादामौ (bādāmau) बादामाः (bādāmāḥ)
賓格 बादामम् (bādāmam) बादामौ (bādāmau) बादामान् (bādāmān)
工具格 बादामेन (bādāmena) बादामाभ्याम् (bādāmābhyām) बादामैः (bādāmaiḥ)
與格 बादामाय (bādāmāya) बादामाभ्याम् (bādāmābhyām) बादामेभ्यः (bādāmebhyaḥ)
離格 बादामात् (bādāmāt) बादामाभ्याम् (bādāmābhyām) बादामेभ्यः (bādāmebhyaḥ)
屬格 बादामस्य (bādāmasya) बादामयोः (bādāmayoḥ) बादामानाम् (bādāmānām)
位格 बादामे (bādāme) बादामयोः (bādāmayoḥ) बादामेषु (bādāmeṣu)

派生語彙 编辑

  • 泰米爾語:பாதாம் (pātām)

參考資料 编辑