梵語 编辑

其他文字 编辑

詞源 编辑

對照藏語 བོད (bod, 西藏,藏區)

發音 编辑

名詞 编辑

भोट (bhoṭam

  1. 西藏藏區
    近義詞: त्रिविष्टप (triviṣṭapa)

變格 编辑

भोट 的陽性 a-詞幹變格
主格單數 भोटः (bhoṭaḥ)
屬格單數 भोटस्य (bhoṭasya)
單數 雙數 複數
主格 भोटः (bhoṭaḥ) भोटौ (bhoṭau) भोटाः (bhoṭāḥ)
呼格 भोट (bhoṭa) भोटौ (bhoṭau) भोटाः (bhoṭāḥ)
賓格 भोटम् (bhoṭam) भोटौ (bhoṭau) भोटान् (bhoṭān)
工具格 भोटेन (bhoṭena) भोटाभ्याम् (bhoṭābhyām) भोटैः (bhoṭaiḥ)
與格 भोटाय (bhoṭāya) भोटाभ्याम् (bhoṭābhyām) भोटेभ्यः (bhoṭebhyaḥ)
離格 भोटात् (bhoṭāt) भोटाभ्याम् (bhoṭābhyām) भोटेभ्यः (bhoṭebhyaḥ)
屬格 भोटस्य (bhoṭasya) भोटयोः (bhoṭayoḥ) भोटानाम् (bhoṭānām)
位格 भोटे (bhoṭe) भोटयोः (bhoṭayoḥ) भोटेषु (bhoṭeṣu)

派生詞彙 编辑

參考資料 编辑