梵語 编辑

其他書寫系統 编辑

詞源 编辑

可能源自底層語言

發音 编辑

名詞 编辑

मण्ड (maṇḍám

  1. 米飯浮渣

變格 编辑

मण्ड (maṇḍá)的陽性a-詞幹變格
單數 雙數 複數
主格 मण्डः
maṇḍáḥ
मण्डौ
maṇḍaú
मण्डाः / मण्डासः¹
maṇḍā́ḥ / maṇḍā́saḥ¹
呼格 मण्ड
máṇḍa
मण्डौ
máṇḍau
मण्डाः / मण्डासः¹
máṇḍāḥ / máṇḍāsaḥ¹
賓格 मण्डम्
maṇḍám
मण्डौ
maṇḍaú
मण्डान्
maṇḍā́n
工具格 मण्डेन
maṇḍéna
मण्डाभ्याम्
maṇḍā́bhyām
मण्डैः / मण्डेभिः¹
maṇḍaíḥ / maṇḍébhiḥ¹
與格 मण्डाय
maṇḍā́ya
मण्डाभ्याम्
maṇḍā́bhyām
मण्डेभ्यः
maṇḍébhyaḥ
奪格 मण्डात्
maṇḍā́t
मण्डाभ्याम्
maṇḍā́bhyām
मण्डेभ्यः
maṇḍébhyaḥ
屬格 मण्डस्य
maṇḍásya
मण्डयोः
maṇḍáyoḥ
मण्डानाम्
maṇḍā́nām
方位格 मण्डे
maṇḍé
मण्डयोः
maṇḍáyoḥ
मण्डेषु
maṇḍéṣu
備注
  • ¹吠陀

派生語彙 编辑

參考資料 编辑

  • Turner, Ralph Lilley (1969–1985), “manda (9735)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社