印地語 编辑

詞源 编辑

借自梵語 रात्रि (rātri)रात (rāt)的雙詞。

發音 编辑

名詞 编辑

रात्रि (rātrif

  1. 夜晚
    近義詞: रात (rāt)निशा (niśā)रजनी (rajnī)

變格 编辑

Template:Hi-noun-i-f

梵語 编辑

詞源 编辑

源自原始印度-雅利安語 *HráHtriH ← 原始印度-伊朗語 *HráHtriH ← 原始印歐語 *Hréh₁trih₂

發音 编辑

名詞 编辑

रात्रि (rātrif

  1. 夜晚

變格 编辑

रात्रि (rā́tri)的陰性i-詞幹變格
單數 雙數 複數
主格 रात्रिः
rā́triḥ
रात्री
rā́trī
रात्रयः
rā́trayaḥ
呼格 रात्रे
rā́tre
रात्री
rā́trī
रात्रयः
rā́trayaḥ
賓格 रात्रिम्
rā́trim
रात्री
rā́trī
रात्रीः
rā́trīḥ
工具格 रात्र्या
rā́tryā
रात्रिभ्याम्
rā́tribhyām
रात्रिभिः
rā́tribhiḥ
與格 रात्रये / रात्र्ये¹ / रात्र्यै²
rā́traye / rā́trye¹ / rā́tryai²
रात्रिभ्याम्
rā́tribhyām
रात्रिभ्यः
rā́tribhyaḥ
奪格 रात्रेः / रात्र्याः²
rā́treḥ / rā́tryāḥ²
रात्रिभ्याम्
rā́tribhyām
रात्रिभ्यः
rā́tribhyaḥ
屬格 रात्रेः / रात्र्याः²
rā́treḥ / rā́tryāḥ²
रात्र्योः
rā́tryoḥ
रात्रीणाम्
rā́trīṇām
方位格 रात्रौ / रात्र्याम्²
rā́trau / rā́tryām²
रात्र्योः
rā́tryoḥ
रात्रिषु
rā́triṣu
備注
  • ¹較不常見
  • ²晚期梵語

派生語彙 编辑

  • 印地語: रात्रि (rātri)
  • 泰盧固語: రాత్రి (rātri)

參見 编辑