梵語 编辑

其他文字 编辑

詞源 编辑

回借自梵語 वातिङ्गण (vātiṅgaṇa)在某些普拉克里特語中的形式。

發音 编辑

名詞 编辑

वङ्गन (vaṅganam

  1. 茄子

變格 编辑

वङ्गन (vaṅgana)的陽性a-詞幹變格
單數 雙數 複數
主格 वङ्गनः
vaṅganaḥ
वङ्गनौ
vaṅganau
वङ्गनाः / वङ्गनासः¹
vaṅganāḥ / vaṅganāsaḥ¹
呼格 वङ्गन
vaṅgana
वङ्गनौ
vaṅganau
वङ्गनाः / वङ्गनासः¹
vaṅganāḥ / vaṅganāsaḥ¹
賓格 वङ्गनम्
vaṅganam
वङ्गनौ
vaṅganau
वङ्गनान्
vaṅganān
工具格 वङ्गनेन
vaṅganena
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनैः / वङ्गनेभिः¹
vaṅganaiḥ / vaṅganebhiḥ¹
與格 वङ्गनाय
vaṅganāya
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनेभ्यः
vaṅganebhyaḥ
奪格 वङ्गनात्
vaṅganāt
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनेभ्यः
vaṅganebhyaḥ
屬格 वङ्गनस्य
vaṅganasya
वङ्गनयोः
vaṅganayoḥ
वङ्गनानाम्
vaṅganānām
方位格 वङ्गने
vaṅgane
वङ्गनयोः
vaṅganayoḥ
वङ्गनेषु
vaṅganeṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 印地語: वंगन (vaṅgan)

參考資料 编辑