印地語 编辑

詞源 编辑

借自梵語 शुल्क (śulka)

發音 编辑

  • (德里印地語) IPA(幫助)/ʃʊlk/, [ʃʊl̪k]

名詞 编辑

शुल्क (śulkm

  1. 費用
    प्रवेश करने के लिए वहाँ शुल्क चुकाना होगा।
    praveś karne ke lie vahā̃ śulk cukānā hogā.
    入場請繳
    近義詞: फ़ीस (fīs)
  2. 關稅
    सीमा-शुल्कsīmā-śulk邊境關稅

變格 编辑

派生詞 编辑

梵語 编辑

詞源 编辑

源自詞根शुल्क् (śulk, 支付)

發音 编辑

名詞 编辑

शुल्क (śulkám n

  1. 費用關稅
    अद्य एव शुल्कं दातव्यं अस्ति।
    adya eva śulkaṃ dātavyaṃ asti.
    我今天正要交錢。
    शिक्षण शुल्कśikṣaṇa śulka學費
    अधिकोष-शुल्कadhikoṣa-śulka手續費
    मार्ग-शुल्कmārga-śulka通行費 (字面意思是「路費」)
  2. 價格
  3. 嫁妝

變格 编辑

शुल्क 的陽性 a-詞幹變格
主格單數 शुल्कः (śulkaḥ)
屬格單數 शुल्कस्य (śulkasya)
單數 雙數 複數
主格 शुल्कः (śulkaḥ) शुल्कौ (śulkau) शुल्काः (śulkāḥ)
呼格 शुल्क (śulka) शुल्कौ (śulkau) शुल्काः (śulkāḥ)
賓格 शुल्कम् (śulkam) शुल्कौ (śulkau) शुल्कान् (śulkān)
工具格 शुल्केन (śulkena) शुल्काभ्याम् (śulkābhyām) शुल्कैः (śulkaiḥ)
與格 शुल्काय (śulkāya) शुल्काभ्याम् (śulkābhyām) शुल्केभ्यः (śulkebhyaḥ)
離格 शुल्कात् (śulkāt) शुल्काभ्याम् (śulkābhyām) शुल्केभ्यः (śulkebhyaḥ)
屬格 शुल्कस्य (śulkasya) शुल्कयोः (śulkayoḥ) शुल्कानाम् (śulkānām)
位格 शुल्के (śulke) शुल्कयोः (śulkayoḥ) शुल्केषु (śulkeṣu)
शुल्क 的中性 a-詞幹變格
主格單數 शुल्कम् (śulkam)
屬格單數 शुल्कस्य (śulkasya)
單數 雙數 複數
主格 शुल्कम् (śulkam) शुल्के (śulke) शुल्कानि (śulkāni)
呼格 शुल्क (śulka) शुल्के (śulke) शुल्कानि (śulkāni)
賓格 शुल्कम् (śulkam) शुल्के (śulke) शुल्कानि (śulkāni)
工具格 शुल्केन (śulkena) शुल्काभ्याम् (śulkābhyām) शुल्कैः (śulkaiḥ)
與格 शुल्काय (śulkāya) शुल्काभ्याम् (śulkābhyām) शुल्केभ्यः (śulkebhyaḥ)
離格 शुल्कात् (śulkāt) शुल्काभ्याम् (śulkābhyām) शुल्केभ्यः (śulkebhyaḥ)
屬格 शुल्कस्य (śulkasya) शुल्कयोः (śulkayoḥ) शुल्कानाम् (śulkānām)
位格 शुल्के (śulke) शुल्कयोः (śulkayoḥ) शुल्केषु (śulkeṣu)

參考資料 编辑