印地語 编辑

詞源 编辑

源自梵語 सहस्र (sahasra)

發音 编辑

(德里印地語) 國際音標(幫助)/sə.ɦəs.ɾᵊ/, [s̪ɛ.ɦɛs̪.ɾᵊ]

形容詞 编辑

सहस्र (sahasra) (烏爾都字母سہسر)

  1. 一千

近義詞 编辑

梵語 编辑

詞源 编辑

源自原始印度-雅利安語 *saźʰásram原始印度-伊朗語 *saȷ́ʰásram (一千)原始印歐語 *sm̥-ǵʰéslom*ǵʰéslom。與阿維斯陀語 𐬵𐬀𐬰𐬀𐬢𐬭𐬀 (hazaŋra)波斯語 هزار (hezâr)古希臘語 χίλιοι (khílioi)拉丁語 mīlle同源。

發音 编辑

數詞 编辑

सहस्र (sahásra)〉(罕〈〉)

  1. 基数词一千(和相同格的計數對象一起,單數或複數)
    सहस्रेण बाहुना (sahasreṇa bāhunā)with a thousand arms
    सहस्रं भिषजः (sahasraṃ bhiṣajaḥ)a thousand drugs; 或者是屬格:
    द्व्सहास्रे सुवर्णस्य (dv-sahāsre suvarṇasya)two thousand pieces of gold
    चत्वारि सहस्राण् वर्षाणम् (catvāri sahasrāṇ varṣāṇam)four thousand years; 有時在複合詞中,要么在開始處:
    युगसहास्रम् (yuga-sahāsram)a thousand ages, 要么在結尾處:
    सहास्राश्वेन (sahāsrā-śvena)with a thousand horses; सहस्रम् (sahasram) 還可以用作不變形詞:
    सहस्रम् रिषिभिः (sahasram riṣibhiḥ)with a thousand rishis; 和其他數字一起使用:
    एकाधिकं सहस्रम् (ekā-dhikaṃ sahasram)एकसहस्रम् (eka-sahasram)a thousand one, 1001
    द्व्यधिकं सहस्रम् (dvyadhikaṃ sahasram)a thousand two, 1002
    एकादशाधिकं सहस्रम् (ekādaśā-dhikaṃ sahasram)एकादशं सहस्रम् (ekādaśaṃ sahasram)एकादशसहस्रम् (ekādaśa-sahasram)a thousand elevena thousand having eleven, 1011
    विंशत्यधिकं सहस्रम् (viṃśaty-adhikaṃ sahasram)विमं सहस्रम् (vimaṃ sahasram)a thousand twenty, 1020
    द्वे सहस्रे (dve sahasre)द्विसहच्रम् (dvi-sahacram)two thousand
    त्रीणि सहस्राणि (trīṇi sahasrāṇi)त्रिसहस्रम् (tri-sahasram)three thousand; etc.
  2. 一千母牛或禮物(=सहस्रं गव्यम् (sahasraṃ gavyam) etc., 用來表達大量財富)
    सहस्रं शताश्वम् (sahasraṃ śatā-śvam)a thousand cows and a hundred horses
    पर नूनं जायतामयं मनुस्तोक्मेव रोहतु |
    यः सहस्रंशताश्वं सद्यो दानाय मंहते |
    yaḥ sahasraṃśatāśvaṃ sadyo dānāya maṃhate ||
    May this man's sons be multiplied; like springing corn may Manu grow,
    Who gives at once in bounteous gift a thousand kine, a hundred steeds.
  3. 任何非常大的數 (在 Naighaṇṭuka 3.1 中和 बहुनामानि (bahu-nāmāni) 一起; cf. सहस्रकिरण (sahasra-kiraṇa) etc.)

變格 编辑

सहस्र 的中性 a-詞幹變格
主格單數 सहस्रम् (sahasram)
屬格單數 सहस्रस्य (sahasrasya)
單數 雙數 複數
主格 सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
呼格 सहस्र (sahasra) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
賓格 सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
工具格 सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
與格 सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
離格 सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
屬格 सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
位格 सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)
सहस्र 的陽性 a-詞幹變格
主格單數 सहस्रः (sahasraḥ)
屬格單數 सहस्रस्य (sahasrasya)
單數 雙數 複數
主格 सहस्रः (sahasraḥ) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
呼格 सहस्र (sahasra) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
賓格 सहस्रम् (sahasram) सहस्रौ (sahasrau) सहस्रान् (sahasrān)
工具格 सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
與格 सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
離格 सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
屬格 सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
位格 सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)

形容詞 编辑

सहस्र (sahásra)

  1. 第一千(=सहस्रतम (sahasra-tama) 這是更好的形式)

變格 编辑

सहस्र 的陽性 a-詞幹變格
主格單數 सहस्रः (sahasraḥ)
屬格單數 सहस्रस्य (sahasrasya)
單數 雙數 複數
主格 सहस्रः (sahasraḥ) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
呼格 सहस्र (sahasra) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
賓格 सहस्रम् (sahasram) सहस्रौ (sahasrau) सहस्रान् (sahasrān)
工具格 सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
與格 सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
離格 सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
屬格 सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
位格 सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)
सहस्र 的陰性 ī-詞幹變格
主格單數 सहस्री (sahasrī)
屬格單數 सहस्र्याः (sahasryāḥ)
單數 雙數 複數
主格 सहस्री (sahasrī) सहस्र्यौ (sahasryau) सहस्र्यः (sahasryaḥ)
呼格 सहस्रि (sahasri) सहस्र्यौ (sahasryau) सहस्र्यः (sahasryaḥ)
賓格 सहस्रीम् (sahasrīm) सहस्र्यौ (sahasryau) सहस्रीः (sahasrīḥ)
工具格 सहस्र्या (sahasryā) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभिः (sahasrībhiḥ)
與格 सहस्र्यै (sahasryai) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभ्यः (sahasrībhyaḥ)
離格 सहस्र्याः (sahasryāḥ) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभ्यः (sahasrībhyaḥ)
屬格 सहस्र्याः (sahasryāḥ) सहस्र्योः (sahasryoḥ) सहस्रीणाम् (sahasrīṇām)
位格 सहस्र्याम् (sahasryām) सहस्र्योः (sahasryoḥ) सहस्रीषु (sahasrīṣu)
सहस्र 的中性 a-詞幹變格
主格單數 सहस्रम् (sahasram)
屬格單數 सहस्रस्य (sahasrasya)
單數 雙數 複數
主格 सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
呼格 सहस्र (sahasra) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
賓格 सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
工具格 सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
與格 सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
離格 सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
屬格 सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
位格 सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)

派生語彙 编辑

其他字體 编辑

引用 编辑

  1. Richard Pischel (1900) Grammatik der Prakrit-Sprachen [Comparative Grammar Of The Prakrit Languages]‎[1], Varanasi: Motilal Banarasidass, 出版于1957