梵語 编辑

詞源 编辑

源自原始印度-雅利安語 *Hstā́ ← 原始印度-伊朗語 *Hstā́ ← 原始印歐語 *h₂stḗr。與拉丁語 stella, 古希臘語 ἀστήρ (astḗr), 古英語 steorra英語 star的來源)同源。

發音 编辑

名詞 编辑

स्तृ (stṛm

  1. 恆星

變格 编辑

स्तृ (stṛ́)的陽性ṛ-詞幹變格
單數 雙數 複數
主格 स्ता
stā́
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तारः
stā́raḥ
呼格 स्तः
stáḥ
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तारः
stā́raḥ
賓格 स्तारम्
stā́ram
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तॄन्
stṝ́n
工具格 स्त्रा
strā́
स्तृभ्याम्
stṛ́bhyām
स्तृभिः
stṛ́bhiḥ
與格 स्त्रे
stré
स्तृभ्याम्
stṛ́bhyām
स्तृभ्यः
stṛ́bhyaḥ
奪格 स्तुः
stúḥ
स्तृभ्याम्
stṛ́bhyām
स्तृभ्यः
stṛ́bhyaḥ
屬格 स्तुः
stúḥ
स्त्रोः
stróḥ
स्तॄणाम्
stṝṇā́m
方位格 स्तरि
stári
स्त्रोः
stróḥ
स्तृषु
stṛ́ṣu
備注
  • ¹吠陀