印地语 编辑

词源 编辑

借自梵語 हरित (harita)。參見梵語 हरि (hari, 是綠色)

发音 编辑

形容词 编辑

हरित (harit) (無屈折)

  1. (正式, 用於複合詞) 綠色
    近義詞: हरा (harā)

梵语 编辑

其他書寫系統 编辑

词源 编辑

源自हरि (hari) +‎ -त (-ta)

发音 编辑

形容词 编辑

हरित (harita)

  1. 綠色

变格 编辑

हरित (harita)的陽性a-詞幹變格
單數 雙數 複數
主格 हरितः
haritaḥ
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
呼格 हरित
harita
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
賓格 हरितम्
haritam
हरितौ
haritau
हरितान्
haritān
工具格 हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
與格 हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
奪格 हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
屬格 हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
方位格 हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
備注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

हरित (harita)的中性a-詞幹變格
單數 雙數 複數
主格 हरितम्
haritam
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
呼格 हरित
harita
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
賓格 हरितम्
haritam
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
工具格 हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
與格 हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
奪格 हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
屬格 हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
方位格 हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
備注
  • ¹吠陀

名词 编辑

हरित (haritam

  1. 綠色

变格 编辑

हरित (harita)的陽性a-詞幹變格
單數 雙數 複數
主格 हरितः
haritaḥ
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
呼格 हरित
harita
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
賓格 हरितम्
haritam
हरितौ
haritau
हरितान्
haritān
工具格 हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
與格 हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
奪格 हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
屬格 हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
方位格 हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 印地語:हरा (harā)
  • Tatsama: