梵語 编辑

其他文字 编辑

發音 编辑

形容詞 编辑

अकृत्य (akṛtya)

  1. 不該做的,犯罪

名詞 编辑

अकृत्य (akṛtyan

  1. 犯罪

變格 编辑

अकृत्य 的中性 a-詞幹變格
主格單數 अकृत्यम् (akṛtyam)
屬格單數 अकृत्यस्य (akṛtyasya)
單數 雙數 複數
主格 अकृत्यम् (akṛtyam) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
呼格 अकृत्य (akṛtya) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
賓格 अकृत्यम् (akṛtyam) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
工具格 अकृत्येन (akṛtyena) अकृत्याभ्याम् (akṛtyābhyām) अकृत्यैः (akṛtyaiḥ)
與格 अकृत्याय (akṛtyāya) अकृत्याभ्याम् (akṛtyābhyām) अकृत्येभ्यः (akṛtyebhyaḥ)
離格 अकृत्यात् (akṛtyāt) अकृत्याभ्याम् (akṛtyābhyām) अकृत्येभ्यः (akṛtyebhyaḥ)
屬格 अकृत्यस्य (akṛtyasya) अकृत्ययोः (akṛtyayoḥ) अकृत्यानाम् (akṛtyānām)
位格 अकृत्ये (akṛtye) अकृत्ययोः (akṛtyayoḥ) अकृत्येषु (akṛtyeṣu)

派生語彙 编辑

  • 泰盧固語: అకృత్యము (akr̥tyamu)