अकृत्य

梵语 编辑

其他文字 编辑

发音 编辑

形容词 编辑

अकृत्य (akṛtya)

  1. 不该做的,犯罪

名词 编辑

अकृत्य (akṛtyan

  1. 犯罪

变格 编辑

अकृत्य 的中性 a-词干变格
主格单数 अकृत्यम् (akṛtyam)
属格单数 अकृत्यस्य (akṛtyasya)
单数 双数 复数
主格 अकृत्यम् (akṛtyam) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
呼格 अकृत्य (akṛtya) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
宾格 अकृत्यम् (akṛtyam) अकृत्ये (akṛtye) अकृत्यानि (akṛtyāni)
工具格 अकृत्येन (akṛtyena) अकृत्याभ्याम् (akṛtyābhyām) अकृत्यैः (akṛtyaiḥ)
与格 अकृत्याय (akṛtyāya) अकृत्याभ्याम् (akṛtyābhyām) अकृत्येभ्यः (akṛtyebhyaḥ)
离格 अकृत्यात् (akṛtyāt) अकृत्याभ्याम् (akṛtyābhyām) अकृत्येभ्यः (akṛtyebhyaḥ)
属格 अकृत्यस्य (akṛtyasya) अकृत्ययोः (akṛtyayoḥ) अकृत्यानाम् (akṛtyānām)
位格 अकृत्ये (akṛtye) अकृत्ययोः (akṛtyayoḥ) अकृत्येषु (akṛtyeṣu)

派生语汇 编辑

  • 泰卢固语: అకృత్యము (akr̥tyamu)