印地語 编辑

詞源 编辑

古典借詞,源自梵語 अग्नि (agni)आग (āg)同源對似詞。最早形式是古印地語 अग्नि (agni)

發音 编辑

  • (德里印地語) 國際音標(幫助)/əɡ.niː/, [əɡ.n̪iː]
  • 文檔

專有名詞 编辑

अग्नि (agnim (烏爾都語寫法 اگنی)

  1. (印度教) 阿耆尼

變格 编辑

名詞 编辑

अग्नि (agnif (烏爾都語寫法 اگنی)

  1. (正式)
    近義詞: आग (āg)आतिश (ātiś)

變格 编辑

馬拉地語 编辑

其他寫法 编辑

詞源 编辑

借自梵語 अग्नि (agni)आग (āg)同源對似詞。對比上古馬拉地語 𑘀𑘐𑘿𑘡 (agna), 𑘀𑘐𑘿𑘡𑘲 (agnī), 𑘀𑘕𑘿𑘗𑘲 (ajñī)

專有名詞 编辑

अग्नि (agnim

  1. (印度教) 阿耆尼

名詞 编辑

अग्नि (agnim

  1. (正式)

尼泊爾語 编辑

詞源 编辑

古典借詞,源自梵語 अग्नि (agni)

發音 编辑

專有名詞 编辑

अग्नि (agni)

  1. 阿耆尼,印度教的火神

變格 编辑

अग्नि 的變格
單數
主格 अग्नि (agni)
賓格 अग्निलाई (agnilāī)
工具格 अग्निले (agnile)
與格 अग्निलाई (agnilāī)
奪格 अग्निबाट (agnibāṭa)
屬格 अग्निको (agniko)
方位格 अग्निमा (agnimā)
注釋::
  • -को (-ko)在所接名詞不同時,會發生變化:
    • 後接名詞複數時,變為-का (-kā)
    • 後接陰性名詞時,變為-की (-kī)

名詞 编辑

अग्नि (agni)

  1. 近義詞: आगो (āgo)

變格 编辑

अग्नि 的變格
單數
主格 अग्नि (agni)
賓格 अग्निलाई (agnilāī)
工具格 अग्निले (agnile)
與格 अग्निलाई (agnilāī)
奪格 अग्निबाट (agnibāṭa)
屬格 अग्निको (agniko)
方位格 अग्निमा (agnimā)
注釋::
  • -को (-ko)在所接名詞不同時,會發生變化:
    • 後接名詞複數時,變為-का (-kā)
    • 後接陰性名詞時,變為-की (-kī)

古印地語 编辑

詞源 编辑

古典借詞,源自梵語 अग्नि (agni)

名詞 编辑

अग्नि (agnif

派生語彙 编辑

  • 印地語: अग्नि (agni)

梵語 编辑

其他字體 编辑

詞源 编辑

源自原始印度-雅利安語 *Hagníṣ原始印度-伊朗語 *Hagnís原始印歐語 *h₁n̥gʷnís。與拉丁語 ignis, 教會斯拉夫語 огнь (ognĭ), ⱁⰳⱀⱐ (ognĭ)同源。

發音 编辑

專有名詞 编辑

अग्नि (agním

  1. 阿耆尼,印度教的火神
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.1.1
      अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं॑ ।
      होता॑रं रत्न॒धात॑मं ॥
      a॒gnimī॑ḷe pu॒rohi॑taṃ ya॒jñasya॑ de॒vamṛ॒tvijaṃ॑ .
      hotā॑raṃ ratna॒dhāta॑maṃ .
      I Laud Agni, the chosen Priest, God, minister of sacrifice,
      The hotar, lavishest of wealth.

變格 编辑

अग्नि (agní)的陽性i-詞幹變格
單數 雙數 複數
主格 अग्निः
agníḥ
अग्नी
agnī́
अग्नयः
agnáyaḥ
呼格 अग्ने
ágne
अग्नी
ágnī
अग्नयः
ágnayaḥ
賓格 अग्निम्
agním
अग्नी
agnī́
अग्नीन्
agnī́n
工具格 अग्निना / अग्न्या¹
agnínā / agnyā̀¹
अग्निभ्याम्
agníbhyām
अग्निभिः
agníbhiḥ
與格 अग्नये / अग्न्ये²
agnáye / agnyè²
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
奪格 अग्नेः / अग्न्यः²
agnéḥ / agnyàḥ²
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
屬格 अग्नेः / अग्न्यः²
agnéḥ / agnyàḥ²
अग्न्योः
agnyóḥ
अग्नीनाम्
agnīnā́m
方位格 अग्नौ
agnaú
अग्न्योः
agnyóḥ
अग्निषु
agníṣu
備注
  • ¹吠陀
  • ²較不常見

名詞 编辑

अग्नि (agním

  1. ,祭祀用火(分三種:गार्हपत्य (gārhapatya), आहवनीय (āhavanīya), दक्षिण (dakṣiṇa)
  2. 數字
  3. 胃液
  4. 膽汁
  5. 以下幾種植物的別名:
    1. Lua错误 在Module:Taxlink的第68行:Parameter "noshow" is not used by this template.
    2. 白花丹,Lua错误 在Module:Taxlink的第68行:Parameter "noshow" is not used by this template.
    3. 紫花丹,Lua错误 在Module:Taxlink的第68行:Parameter "noshow" is not used by this template.
    4. Lua错误 在Module:Taxlink的第68行:Parameter "noshow" is not used by this template.
  6. कातन्त्र (kātantra)語法中,以 iu 結尾的名詞詞幹的名稱

變格 编辑

अग्नि (agní)的陽性i-詞幹變格
單數 雙數 複數
主格 अग्निः
agníḥ
अग्नी
agnī́
अग्नयः
agnáyaḥ
呼格 अग्ने
ágne
अग्नी
ágnī
अग्नयः
ágnayaḥ
賓格 अग्निम्
agním
अग्नी
agnī́
अग्नीन्
agnī́n
工具格 अग्निना / अग्न्या¹
agnínā / agnyā̀¹
अग्निभ्याम्
agníbhyām
अग्निभिः
agníbhiḥ
與格 अग्नये / अग्न्ये²
agnáye / agnyè²
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
奪格 अग्नेः / अग्न्यः²
agnéḥ / agnyàḥ²
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
屬格 अग्नेः / अग्न्यः²
agnéḥ / agnyàḥ²
अग्न्योः
agnyóḥ
अग्नीनाम्
agnīnā́m
方位格 अग्नौ
agnaú
अग्न्योः
agnyóḥ
अग्निषु
agníṣu
備注
  • ¹吠陀
  • ²較不常見

派生語彙 编辑

參見 编辑

參考資料 编辑