印地語 编辑

詞源 编辑

借自梵語 आग्नेय (āgneya)

發音 编辑

形容詞 编辑

आग्नेय (āgney) (無屈折)

  1. 火山
    आग्नेय पत्थरāgney patthar火成岩
  2. 易燃的,可燃
  3. (吠陀印度教) 阿耆尼
  4. (主要用於印度風水學) 東南

派生詞彙 编辑

參考資料 编辑

馬拉地語 编辑

 
आग्नेय दिशा

詞源 编辑

借自梵語 आग्नेय (āgneya)

發音 编辑

形容詞 编辑

आग्नेय (āgneya)

  1. 東南

名詞 编辑

आग्नेय (āgneyaf

  1. 東南

參見 编辑

वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim)   पूर्व (pūrva)
नैऋत्य (naiŕtya) दक्षिण (dakṣiṇ) आग्नेय (āgney)


梵語 编辑

其他文字 编辑

詞源 编辑

अग्नि (agni) +‎ -य (-ya)

發音 编辑

形容詞 编辑

आग्नेय (āgneyá)

  1. 阿耆尼的,火神

變格 编辑

आग्नेय (āgneyá)的陽性a-詞幹變格
單數 雙數 複數
主格 आग्नेयः
āgneyáḥ
आग्नेयौ
āgneyaú
आग्नेयाः / आग्नेयासः¹
āgneyā́ḥ / āgneyā́saḥ¹
呼格 आग्नेय
ā́gneya
आग्नेयौ
ā́gneyau
आग्नेयाः / आग्नेयासः¹
ā́gneyāḥ / ā́gneyāsaḥ¹
賓格 आग्नेयम्
āgneyám
आग्नेयौ
āgneyaú
आग्नेयान्
āgneyā́n
工具格 आग्नेयेन
āgneyéna
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयैः / आग्नेयेभिः¹
āgneyaíḥ / āgneyébhiḥ¹
與格 आग्नेयाय
āgneyā́ya
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
奪格 आग्नेयात्
āgneyā́t
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
屬格 आग्नेयस्य
āgneyásya
आग्नेययोः
āgneyáyoḥ
आग्नेयानाम्
āgneyā́nām
方位格 आग्नेये
āgneyé
आग्नेययोः
āgneyáyoḥ
आग्नेयेषु
āgneyéṣu
備注
  • ¹吠陀
आग्नेयी (āgneyī́)的陰性ī-詞幹變格
單數 雙數 複數
主格 आग्नेयी
āgneyī́
आग्नेय्यौ / आग्नेयी¹
āgneyyaù / āgneyī́¹
आग्नेय्यः / आग्नेयीः¹
āgneyyàḥ / āgneyī́ḥ¹
呼格 आग्नेयि
ā́gneyi
आग्नेय्यौ / आग्नेयी¹
ā́gneyyau / āgneyī́¹
आग्नेय्यः / आग्नेयीः¹
ā́gneyyaḥ / ā́gneyīḥ¹
賓格 आग्नेयीम्
āgneyī́m
आग्नेय्यौ / आग्नेयी¹
āgneyyaù / āgneyī́¹
आग्नेयीः
āgneyī́ḥ
工具格 आग्नेय्या
āgneyyā̀
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभिः
āgneyī́bhiḥ
與格 आग्नेय्यै
āgneyyaì
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभ्यः
āgneyī́bhyaḥ
奪格 आग्नेय्याः
āgneyyā̀ḥ
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभ्यः
āgneyī́bhyaḥ
屬格 आग्नेय्याः
āgneyyā̀ḥ
आग्नेय्योः
āgneyyòḥ
आग्नेयीनाम्
āgneyī́nām
方位格 आग्नेय्याम्
āgneyyā̀m
आग्नेय्योः
āgneyyòḥ
आग्नेयीषु
āgneyī́ṣu
備注
  • ¹吠陀
आग्नेय (āgneyá)的中性a-詞幹變格
單數 雙數 複數
主格 आग्नेयम्
āgneyám
आग्नेये
āgneyé
आग्नेयानि / आग्नेया¹
āgneyā́ni / āgneyā́¹
呼格 आग्नेय
ā́gneya
आग्नेये
ā́gneye
आग्नेयानि / आग्नेया¹
ā́gneyāni / ā́gneyā¹
賓格 आग्नेयम्
āgneyám
आग्नेये
āgneyé
आग्नेयानि / आग्नेया¹
āgneyā́ni / āgneyā́¹
工具格 आग्नेयेन
āgneyéna
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयैः / आग्नेयेभिः¹
āgneyaíḥ / āgneyébhiḥ¹
與格 आग्नेयाय
āgneyā́ya
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
奪格 आग्नेयात्
āgneyā́t
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
屬格 आग्नेयस्य
āgneyásya
आग्नेययोः
āgneyáyoḥ
आग्नेयानाम्
āgneyā́nām
方位格 आग्नेये
āgneyé
आग्नेययोः
āgneyáyoḥ
आग्नेयेषु
āgneyéṣu
備注
  • ¹吠陀

名詞 编辑

आग्नेय (āgneyám

  1. 東南,據說阿耆尼是東南方向的守護神