आङ्ग्लभाषा

梵語 编辑

詞源 编辑

源自आङ्ग्ल (āṅgla, 英格蘭的、盎格魯的) +‎ भाषा (bhāṣā, 語言)

發音 编辑

名詞 编辑

आङ्ग्लभाषा (āṅglabhāṣāf

  1. (新梵語) 英語

變格 编辑

आङ्ग्लभाषा (āṅglabhāṣā)的陰性ā-詞幹變格
單數 雙數 複數
主格 आङ्ग्लभाषा
āṅglabhāṣā
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
呼格 आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
賓格 आङ्ग्लभाषाम्
āṅglabhāṣām
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
工具格 आङ्ग्लभाषया / आङ्ग्लभाषा¹
āṅglabhāṣayā / āṅglabhāṣā¹
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभिः
āṅglabhāṣābhiḥ
與格 आङ्ग्लभाषायै
āṅglabhāṣāyai
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभ्यः
āṅglabhāṣābhyaḥ
奪格 आङ्ग्लभाषायाः
āṅglabhāṣāyāḥ
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभ्यः
āṅglabhāṣābhyaḥ
屬格 आङ्ग्लभाषायाः
āṅglabhāṣāyāḥ
आङ्ग्लभाषयोः
āṅglabhāṣayoḥ
आङ्ग्लभाषाणाम्
āṅglabhāṣāṇām
方位格 आङ्ग्लभाषायाम्
āṅglabhāṣāyām
आङ्ग्लभाषयोः
āṅglabhāṣayoḥ
आङ्ग्लभाषासु
āṅglabhāṣāsu
備注
  • ¹吠陀