आङ्ग्लभाषा

梵语 编辑

词源 编辑

源自आङ्ग्ल (āṅgla, 英格兰的、盎格鲁的) +‎ भाषा (bhāṣā, 语言)

发音 编辑

名词 编辑

आङ्ग्लभाषा (āṅglabhāṣāf

  1. (新梵语) 英语

变格 编辑

आङ्ग्लभाषा (āṅglabhāṣā)的阴性ā-词干变格
单数 双数 复数
主格 आङ्ग्लभाषा
āṅglabhāṣā
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
呼格 आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
宾格 आङ्ग्लभाषाम्
āṅglabhāṣām
आङ्ग्लभाषे
āṅglabhāṣe
आङ्ग्लभाषाः
āṅglabhāṣāḥ
工具格 आङ्ग्लभाषया / आङ्ग्लभाषा¹
āṅglabhāṣayā / āṅglabhāṣā¹
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभिः
āṅglabhāṣābhiḥ
与格 आङ्ग्लभाषायै
āṅglabhāṣāyai
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभ्यः
āṅglabhāṣābhyaḥ
夺格 आङ्ग्लभाषायाः
āṅglabhāṣāyāḥ
आङ्ग्लभाषाभ्याम्
āṅglabhāṣābhyām
आङ्ग्लभाषाभ्यः
āṅglabhāṣābhyaḥ
属格 आङ्ग्लभाषायाः
āṅglabhāṣāyāḥ
आङ्ग्लभाषयोः
āṅglabhāṣayoḥ
आङ्ग्लभाषाणाम्
āṅglabhāṣāṇām
方位格 आङ्ग्लभाषायाम्
āṅglabhāṣāyām
आङ्ग्लभाषयोः
āṅglabhāṣayoḥ
आङ्ग्लभाषासु
āṅglabhāṣāsu
备注
  • ¹吠陀