參見:आशु

印地语 编辑

词源 编辑

借自梵語 आशा (āśā)आस (ās)同源對似詞

发音 编辑

名词 编辑

आशा (āśāf (烏爾都語寫法 آشا)

  1. 希望
    आशा करता हूँ कि आज बर्फ पड़ेगी।
    āśā kartā hū̃ ki āj barph paṛegī.
    [我]希望今天下雪。
    वे उसे फिर देखने की आशा में खड़े थे।
    ve use phir dekhne kī āśā mẽ khaṛe the.
    他們站在那裡,希望能再次見到他。

变格 编辑

近义词 编辑

衍生词汇 编辑

参考资料 编辑

  • Hardev Bahri (访问于11-5-2012), “Learners' Hindi-English Dictionary”, (请提供作品标题)[1][永久失效連結]

梵语 编辑

其他形式 编辑

词源 1 编辑

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

发音 编辑

名词 编辑

आशा (āśā́f

  1. 希望期待
  2. 願望前景
变格 编辑
आशा (āśā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 आशा
āśā́
आशे
āśé
आशाः
āśā́ḥ
呼格 आशे
ā́śe
आशे
ā́śe
आशाः
ā́śāḥ
賓格 आशाम्
āśā́m
आशे
āśé
आशाः
āśā́ḥ
工具格 आशया / आशा¹
āśáyā / āśā́¹
आशाभ्याम्
āśā́bhyām
आशाभिः
āśā́bhiḥ
與格 आशायै
āśā́yai
आशाभ्याम्
āśā́bhyām
आशाभ्यः
āśā́bhyaḥ
奪格 आशायाः
āśā́yāḥ
आशाभ्याम्
āśā́bhyām
आशाभ्यः
āśā́bhyaḥ
屬格 आशायाः
āśā́yāḥ
आशयोः
āśáyoḥ
आशानाम्
āśā́nām
方位格 आशायाम्
āśā́yām
आशयोः
āśáyoḥ
आशासु
āśā́su
備注
  • ¹吠陀
派生語彙 编辑
  • 白夏基普拉克里特語:
  • 首羅犀那語: 𑀆𑀲𑀸 (āsā)
    • 印度斯坦語:
      印地語: आस (ās)
      烏爾都語: آس (ās)
  • 宿霧語: asa
  • 印地語: आशा (āśā)
  • 蘭巴蒂語: aasaa
  • 馬來語: asa(Please either change this template to {{desc}} or insert a ====Descendants==== section in asa#馬來語)
  • 巴利語: āsā
  • 他加祿語: asa
  • 泰盧固語: ఆశ (āśa)
  • 泰米爾語: ஆசை (ācai)
  • 馬拉雅拉姆語: ആശ (āśa)

词源 2 编辑

源自原始印度-雅利安語 *ā́śā,源自原始印度-伊朗語 *ā́ćā ~ *aćas (地區,區域),可能來自Lua错误 在Module:Languages/errorGetBy的第14行:The 語言、詞源語言或語系代碼 "qfa-sub-bma" in the second parameter is not valid (see Wiktionary:List of languages).。與阿維斯陀語 𐬀𐬯𐬀𐬵 (asah)同源。[1]

发音 编辑

名词 编辑

आशा (ā́śāf

  1. 天空部分區域
变格 编辑
आशा (ā́śā)的陰性ā-詞幹變格
單數 雙數 複數
主格 आशा
ā́śā
आशे
ā́śe
आशाः
ā́śāḥ
呼格 आशे
ā́śe
आशे
ā́śe
आशाः
ā́śāḥ
賓格 आशाम्
ā́śām
आशे
ā́śe
आशाः
ā́śāḥ
工具格 आशया / आशा¹
ā́śayā / ā́śā¹
आशाभ्याम्
ā́śābhyām
आशाभिः
ā́śābhiḥ
與格 आशायै
ā́śāyai
आशाभ्याम्
ā́śābhyām
आशाभ्यः
ā́śābhyaḥ
奪格 आशायाः
ā́śāyāḥ
आशाभ्याम्
ā́śābhyām
आशाभ्यः
ā́śābhyaḥ
屬格 आशायाः
ā́śāyāḥ
आशयोः
ā́śayoḥ
आशानाम्
ā́śānām
方位格 आशायाम्
ā́śāyām
आशयोः
ā́śayoḥ
आशासु
ā́śāsu
備注
  • ¹吠陀

参考资料 编辑