参见:आशु

印地语 编辑

词源 编辑

借自梵语 आशा (āśā)आस (ās)同源对似词

发音 编辑

名词 编辑

आशा (āśāf (乌尔都语写法 آشا)

  1. 希望
    आशा करता हूँ कि आज बर्फ पड़ेगी।
    āśā kartā hū̃ ki āj barph paṛegī.
    [我]希望今天下雪。
    वे उसे फिर देखने की आशा में खड़े थे।
    ve use phir dekhne kī āśā mẽ khaṛe the.
    他们站在那里,希望能再次见到他。

变格 编辑

近义词 编辑

衍生词汇 编辑

参考资料 编辑

  • Hardev Bahri (访问于11-5-2012), “Learners' Hindi-English Dictionary”, (请提供作品标题)[1][永久失效链接]

梵语 编辑

其他形式 编辑

词源 1 编辑

(此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

发音 编辑

名词 编辑

आशा (āśā́f

  1. 希望期待
  2. 愿望前景
变格 编辑
आशा (āśā́)的阴性ā-词干变格
单数 双数 复数
主格 आशा
āśā́
आशे
āśé
आशाः
āśā́ḥ
呼格 आशे
ā́śe
आशे
ā́śe
आशाः
ā́śāḥ
宾格 आशाम्
āśā́m
आशे
āśé
आशाः
āśā́ḥ
工具格 आशया / आशा¹
āśáyā / āśā́¹
आशाभ्याम्
āśā́bhyām
आशाभिः
āśā́bhiḥ
与格 आशायै
āśā́yai
आशाभ्याम्
āśā́bhyām
आशाभ्यः
āśā́bhyaḥ
夺格 आशायाः
āśā́yāḥ
आशाभ्याम्
āśā́bhyām
आशाभ्यः
āśā́bhyaḥ
属格 आशायाः
āśā́yāḥ
आशयोः
āśáyoḥ
आशानाम्
āśā́nām
方位格 आशायाम्
āśā́yām
आशयोः
āśáyoḥ
आशासु
āśā́su
备注
  • ¹吠陀
派生语汇 编辑
  • 白夏基普拉克里特语:
  • 首罗犀那语: 𑀆𑀲𑀸 (āsā)
    • 印度斯坦语:
      印地语: आस (ās)
      乌尔都语: آس (ās)
  • 宿雾语: asa
  • 印地语: आशा (āśā)
  • 兰巴蒂语: aasaa
  • 马来语: asa(Please either change this template to {{desc}} or insert a ====Descendants==== section in asa#马来语)
  • 巴利语: āsā
  • 他加禄语: asa
  • 泰卢固语: ఆశ (āśa)
  • 泰米尔语: ஆசை (ācai)
  • 马拉雅拉姆语: ആശ (āśa)

词源 2 编辑

源自原始印度-雅利安语 *ā́śā,源自原始印度-伊朗语 *ā́ćā ~ *aćas (地区,区域),可能来自Lua错误 在Module:Languages/errorGetBy的第14行:The 语言、词源语言或语系代码 "qfa-sub-bma" in the second parameter is not valid (see Wiktionary:List of languages).。与阿维斯陀语 𐬀𐬯𐬀𐬵 (asah)同源。[1]

发音 编辑

名词 编辑

आशा (ā́śāf

  1. 天空部分区域
变格 编辑
आशा (ā́śā)的阴性ā-词干变格
单数 双数 复数
主格 आशा
ā́śā
आशे
ā́śe
आशाः
ā́śāḥ
呼格 आशे
ā́śe
आशे
ā́śe
आशाः
ā́śāḥ
宾格 आशाम्
ā́śām
आशे
ā́śe
आशाः
ā́śāḥ
工具格 आशया / आशा¹
ā́śayā / ā́śā¹
आशाभ्याम्
ā́śābhyām
आशाभिः
ā́śābhiḥ
与格 आशायै
ā́śāyai
आशाभ्याम्
ā́śābhyām
आशाभ्यः
ā́śābhyaḥ
夺格 आशायाः
ā́śāyāḥ
आशाभ्याम्
ā́śābhyām
आशाभ्यः
ā́śābhyaḥ
属格 आशायाः
ā́śāyāḥ
आशयोः
ā́śayoḥ
आशानाम्
ā́śānām
方位格 आशायाम्
ā́śāyām
आशयोः
ā́śayoḥ
आशासु
ā́śāsu
备注
  • ¹吠陀

参考资料 编辑