梵语 编辑

词源 编辑

源自一印度-雅利安語族前的底層語言。对比布魯夏斯基語 [script needed] (γupas)原始南亞語 *k-rn-pas原始孟-高棉語 *kpaas。可能是漫遊詞。

发音 编辑

名词 编辑

कर्पास (karpā́sam n

  1. 棉花Lua错误 在Module:Taxlink的第68行:Parameter "ver" is not used by this template.

变格 编辑

कर्पास (karpāsa)的陽性a-詞幹變格
單數 雙數 複數
主格 कर्पासः
karpāsaḥ
कर्पासौ
karpāsau
कर्पासाः / कर्पासासः¹
karpāsāḥ / karpāsāsaḥ¹
呼格 कर्पास
karpāsa
कर्पासौ
karpāsau
कर्पासाः / कर्पासासः¹
karpāsāḥ / karpāsāsaḥ¹
賓格 कर्पासम्
karpāsam
कर्पासौ
karpāsau
कर्पासान्
karpāsān
工具格 कर्पासेन
karpāsena
कर्पासाभ्याम्
karpāsābhyām
कर्पासैः / कर्पासेभिः¹
karpāsaiḥ / karpāsebhiḥ¹
與格 कर्पासाय
karpāsāya
कर्पासाभ्याम्
karpāsābhyām
कर्पासेभ्यः
karpāsebhyaḥ
奪格 कर्पासात्
karpāsāt
कर्पासाभ्याम्
karpāsābhyām
कर्पासेभ्यः
karpāsebhyaḥ
屬格 कर्पासस्य
karpāsasya
कर्पासयोः
karpāsayoḥ
कर्पासानाम्
karpāsānām
方位格 कर्पासे
karpāse
कर्पासयोः
karpāsayoḥ
कर्पासेषु
karpāseṣu
備注
  • ¹吠陀
कर्पास (karpāsa)的中性a-詞幹變格
單數 雙數 複數
主格 कर्पासम्
karpāsam
कर्पासे
karpāse
कर्पासानि / कर्पासा¹
karpāsāni / karpāsā¹
呼格 कर्पास
karpāsa
कर्पासे
karpāse
कर्पासानि / कर्पासा¹
karpāsāni / karpāsā¹
賓格 कर्पासम्
karpāsam
कर्पासे
karpāse
कर्पासानि / कर्पासा¹
karpāsāni / karpāsā¹
工具格 कर्पासेन
karpāsena
कर्पासाभ्याम्
karpāsābhyām
कर्पासैः / कर्पासेभिः¹
karpāsaiḥ / karpāsebhiḥ¹
與格 कर्पासाय
karpāsāya
कर्पासाभ्याम्
karpāsābhyām
कर्पासेभ्यः
karpāsebhyaḥ
奪格 कर्पासात्
karpāsāt
कर्पासाभ्याम्
karpāsābhyām
कर्पासेभ्यः
karpāsebhyaḥ
屬格 कर्पासस्य
karpāsasya
कर्पासयोः
karpāsayoḥ
कर्पासानाम्
karpāsānām
方位格 कर्पासे
karpāse
कर्पासयोः
karpāsayoḥ
कर्पासेषु
karpāseṣu
備注
  • ¹吠陀

派生語彙 编辑