參見:जानु

印地語 编辑

發音 编辑

詞源1 编辑

借自波斯語 جان (jân)

名詞 编辑

जान (jānf (烏爾都語寫法 جان)

  1. 生命靈魂
    दंगे में कई जानें गईं।
    daṅge mẽ kaī jānẽ gaī̃.
    叛亂中許多人失去生命
    近義詞: प्राण (prāṇ)आत्मा (ātmā)
  2. 活力毅力
    मैं थक गया, और अब मुझ में जान नहीं है।
    ma͠i thak gayā, aur ab mujh mẽ jān nahī̃ hai.
    我好累,累到靈魂出竅了。
    近義詞: ऊर्जा (ūrjā)शक्ति (śakti)
變格 编辑


变格


詞源2 编辑

繼承自梵語 ज्ञान (jñāna)。參見ज्ञान (gyān)

名詞 编辑

जान (jānf (烏爾都語寫法 جان)

  1. 知識
    मेरी जान में, ऐसा नहीं था।
    merī jān mẽ, aisā nahī̃ thā.
    以我的了解,事情並非如此。
    近義詞: ज्ञान (gyān)
變格 编辑


变格


梵語 编辑

其他字體 编辑

詞源 编辑

源自詞根जन् (jan)

發音 编辑

名詞 编辑

जान (jā́nan

  1. 出生起源出生地

變格 编辑

जान (jā́na)的中性a-詞幹變格
單數 雙數 複數
主格 जानम्
jā́nam
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
呼格 जान
jā́na
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
賓格 जानम्
jā́nam
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
工具格 जानेन
jā́nena
जानाभ्याम्
jā́nābhyām
जानैः / जानेभिः¹
jā́naiḥ / jā́nebhiḥ¹
與格 जानाय
jā́nāya
जानाभ्याम्
jā́nābhyām
जानेभ्यः
jā́nebhyaḥ
奪格 जानात्
jā́nāt
जानाभ्याम्
jā́nābhyām
जानेभ्यः
jā́nebhyaḥ
屬格 जानस्य
jā́nasya
जानयोः
jā́nayoḥ
जानानाम्
jā́nānām
方位格 जाने
jā́ne
जानयोः
jā́nayoḥ
जानेषु
jā́neṣu
備注
  • ¹吠陀

參考資料 编辑