参见:जानु

印地语 编辑

发音 编辑

词源1 编辑

借自波斯语 جان (jân)

名词 编辑

जान (jānf (乌尔都语写法 جان)

  1. 生命灵魂
    दंगे में कई जानें गईं।
    daṅge mẽ kaī jānẽ gaī̃.
    叛乱中许多人失去生命
    近义词: प्राण (prāṇ)आत्मा (ātmā)
  2. 活力毅力
    मैं थक गया, और अब मुझ में जान नहीं है।
    ma͠i thak gayā, aur ab mujh mẽ jān nahī̃ hai.
    我好累,累到灵魂出窍了。
    近义词: ऊर्जा (ūrjā)शक्ति (śakti)
变格 编辑


变格


词源2 编辑

继承自梵语 ज्ञान (jñāna)。参见ज्ञान (gyān)

名词 编辑

जान (jānf (乌尔都语写法 جان)

  1. 知识
    मेरी जान में, ऐसा नहीं था।
    merī jān mẽ, aisā nahī̃ thā.
    以我的了解,事情并非如此。
    近义词: ज्ञान (gyān)
变格 编辑


变格


梵语 编辑

其他字体 编辑

词源 编辑

源自词根जन् (jan)

发音 编辑

名词 编辑

जान (jā́nan

  1. 出生起源出生地

变格 编辑

जान (jā́na)的中性a-词干变格
单数 双数 复数
主格 जानम्
jā́nam
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
呼格 जान
jā́na
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
宾格 जानम्
jā́nam
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
工具格 जानेन
jā́nena
जानाभ्याम्
jā́nābhyām
जानैः / जानेभिः¹
jā́naiḥ / jā́nebhiḥ¹
与格 जानाय
jā́nāya
जानाभ्याम्
jā́nābhyām
जानेभ्यः
jā́nebhyaḥ
夺格 जानात्
jā́nāt
जानाभ्याम्
jā́nābhyām
जानेभ्यः
jā́nebhyaḥ
属格 जानस्य
jā́nasya
जानयोः
jā́nayoḥ
जानानाम्
jā́nānām
方位格 जाने
jā́ne
जानयोः
jā́nayoḥ
जानेषु
jā́neṣu
备注
  • ¹吠陀

参考资料 编辑