梵語 编辑

其他書寫系統 编辑

詞源 编辑

源自दण्ड (daṇḍa) +‎ -अन (-ana)

發音 编辑

名詞 编辑

दण्डन (dáṇḍanam

  1. 毆打
  2. 責罵
  3. 懲罰

變格 编辑

दण्डन (dáṇḍana)的陽性a-詞幹變格
單數 雙數 複數
主格 दण्डनः
dáṇḍanaḥ
दण्डनौ
dáṇḍanau
दण्डनाः / दण्डनासः¹
dáṇḍanāḥ / dáṇḍanāsaḥ¹
呼格 दण्डन
dáṇḍana
दण्डनौ
dáṇḍanau
दण्डनाः / दण्डनासः¹
dáṇḍanāḥ / dáṇḍanāsaḥ¹
賓格 दण्डनम्
dáṇḍanam
दण्डनौ
dáṇḍanau
दण्डनान्
dáṇḍanān
工具格 दण्डनेन
dáṇḍanena
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनैः / दण्डनेभिः¹
dáṇḍanaiḥ / dáṇḍanebhiḥ¹
與格 दण्डनाय
dáṇḍanāya
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनेभ्यः
dáṇḍanebhyaḥ
奪格 दण्डनात्
dáṇḍanāt
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनेभ्यः
dáṇḍanebhyaḥ
屬格 दण्डनस्य
dáṇḍanasya
दण्डनयोः
dáṇḍanayoḥ
दण्डनानाम्
dáṇḍanānām
方位格 दण्डने
dáṇḍane
दण्डनयोः
dáṇḍanayoḥ
दण्डनेषु
dáṇḍaneṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 泰米爾語: தண்டனம் (taṇṭaṉam)
  • 泰盧固語: దండనము (daṇḍanamu), దండన (daṇḍana)